________________
हलन्ताः स्त्रीलिङ्गाः। लोपः । पिपक् । पिपग् । एवं विवक् । दिधक् । पिस गतौ । सुष्टु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीाम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने । विद्वान् । विद्वांसौ । विद्वांसः। हे विद्वन् । विद्वांसम् । विद्वांसौ ॥ वसोः संप्रसारणम् ।६४। १३१॥ वखन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुसं. खिति दत्वम् । विद्वयामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः। सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । अकृतव्यूहा इति परिभाषया । सेदुषः। सेदुषा । सेदिवञ्यामित्यादि । सान्तमहत इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वन्याम् । एवं सत् ॥ पुंसोऽसुङ् ।७।११८९ ॥ सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र उगितश्चेति ङीबर्थ कृतेन पूजो डुम्सुन्निति प्रत्ययस्योगित्त्वेनैव नुसिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ऋदुशनेत्यनङ् । उशना । उशनसौ । उशनसः । अस्य संबुद्धौ वाऽनङ् नलोपश्च वा वाच्यः * ॥ हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेन दीर्घः। सुष्टु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं असते पिण्डग्रः । पिण्डग्लः । असु ग्लसु अदने ॥ अदस औ सुलोपश्च ।७२।१०७॥ अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः साविति दस्य सः । असौ ॥ औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च * ॥ प्रतिषेधसन्नियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असकः । त्यदाद्यत्वं पररूपत्वं । वृद्धिः । अदसोऽसेरिति मत्वोत्वे । अमू । जसः शी । अद्गुणः ॥ एत ईबहुवचने ।८।२।८१॥ अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धमिति विभक्तिकार्य प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥ नमुने । ८॥२॥३॥ नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् ३ । अमीभिः । अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुप्मिन् । अमुयोः । अमीषु ॥ ॥ इति हलन्ताः पुंलिङ्गाः ॥
नहो धः।।२।३४ ॥ नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानभ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्यस्मादृस्विगादिना किन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य धः । जश्त्वचत्वें । उष्णिक् । उष्णिग् । उष्णिहौ उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । धुषु । गीः । गिरौ । गिरः। एवं पूः । चतुरश्वतस्रादेशः। चतस्रः २ । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्वावत् ॥ यः सौ ७१२।११०॥ इदमो दस्य यः स्यात्सौ ॥ इदमो मः॥ इयम् । त्यदायत्वं