SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ गणपाठे पञ्चमोऽध्यायः । ४५५ पुष्क पृथु मृदु मण्ड पत्र चटु कपि गण्डु ग्रन्थि श्री कुश धारा वमन् पक्ष्मन् श्लेष्मन् पेश निष्वाद कुण्ड । क्षुद्रजन्तूपतापयोश्च ॥ इति सिध्मादिः॥ ३२॥ १५४ लोमादिपामांदिपिच्छादिभ्यः शनेलचः ।५।२।१०० ॥ १ लोमन् रोमन् बभ्रु हरि गिरि कर्क कपि मुनि तरु ॥ इति लोमादिः ॥ ३३ ॥ २ पामन् वामन् वेमन् हेमन् श्लेष्मन् कद्रु (कद्र) वलि सामन् ऊष्मन् कृमि । अङ्गाकल्याणे । शाकीपलालीदद्रूणां हखत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसंधेः । लक्ष्म्या अच्च ॥ इति पामादिः॥ ३४॥ ३ पिच्छा उरस् धुवक ध्रुवक । जटाघटाकालाः क्षेपे । वर्ण उदक पङ्क प्रज्ञा ॥ इति पिच्छादिः॥ ३५॥ १५४ * ज्योत्लादिभ्य उपसंख्यानम् ।५।२।१०३ ॥ ज्योत्स्ना तमिस्रा कुण्डल कुतप विसर्प विपादिका ॥ इति ज्योत्लादिः॥ ३६॥ १५५ व्रीह्यादिभ्यश्च ।५।२।११६ ॥ व्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्रा संज्ञा वडवा कुमारी नौ वीणा बलाका यव खद नौ कुमारी । शीर्षान्नञः ॥ इति व्रीह्यादिः ॥ ३७॥ १५५ तुन्दादिभ्य इलच्च ।५।२।११७ ॥ तुन्द उदर पिचण्ड यव व्रीहि । खानाद्विवृद्धौ ॥ इति तुन्दादिः ॥ ३८ ॥ १५६ अर्शआदिभ्योऽच् ।५।२।१२७ ॥ अर्शस् उरस् तुन्द चतुर पलित जटा घटा घाटा अभ्र अघ कर्दम अम्ल लवण । खाङ्गाद्धीनात् । वर्णात् ॥ इत्यर्शआदिराकृतिगणः॥ ३९॥ १५६ सुखादिभ्यश्च ।५।२।१३१ ॥ सुख दुःख तृप्त कृच्छ्र अस्र ( आश्र) आस्र अलीक कफिण सोढ प्रतीप शील हल । माला क्षेपे । कृपण प्रणाय (प्रणय ) दल कक्ष ॥ इति सुखादिः॥४०॥ १५६ पुष्करादिभ्यो देशे ।५।२।१३५ ॥ पुष्कर पद्म उत्पल तमाल कुमुद नड कपित्थ बिस मृणाल कर्दम शालूक विगर्ह करीष शिरीष यवास प्रवाह हिरण्य कैरव कल्लोल तट तरङ्ग पङ्कज सरोज राजीव नालीक सरोरुह पुटक अरविन्द अम्भोज अब्ज कमल कल्लोल पयस् ॥ इति पुष्करादिः ॥४१॥ १५७ बलादिभ्यो मतुबन्यतरस्याम् ।५।२।१३६ ॥ बल उत्साह उद्भास उद्वास उद्दास शिखा कुल चूडा सूल कूल आयाम व्यायाम उपयाम आरोह अवरोह परीणाह युद्ध ॥ इति बलादिः॥ ४२ ॥ १५८ * दृशिग्रहणाद्भवदादियोग एव * ।५।३।१४॥ भवान् दीर्घायुः देवानांप्रियः आयुष्मान् ॥ इति भवदादिः ॥४३॥
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy