________________
४५६
सिद्धान्तकौमुद्याम् ।
१६३ देवपथादिभ्यश्च | ५ | ३ | १०० || देवपथ हंसपथ वारिपथ रथपथ स्थलपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धगति उष्ट्रग्रीव वामरज्जु हस्त इन्द्र दण्ड पुष्प मत्स्य ॥ इति देवपथादिराकृतिगणः ॥ ४४ ॥
१६३ शाखादिभ्यो यः | ५|३|१०३ ॥ शाखा मुख जघन शृङ्ग मेघ अभ्र चरण स्कन्ध स्कन्द उरस् शिरस् अग्र शरण ॥ इति शाखादिः ॥ ४५ ॥
१६३ शर्करादिभ्योऽण |५|३ | १०७ || शर्करा कपालिका कपाटिका कपिष्ठिका ( कनिष्ठिका) पुण्डरीक शतपत्र गोलोमन् लोमन् गोपुच्छ नराची नकुल सिकता ॥ इति शर्करादिः ॥ ४६ ॥
१६३ अङ्गुल्यादिभ्यष्ठक् । ५ | ३ | १०८ || अङ्गुली भरुज बभ्रु वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनि रुह खल उदश्वित् गोणी उरस् कुलिश ॥ इत्यअङ्गुल्यादिः ॥ ४७ ॥
१६३ दामन्यादित्रिगर्तषष्ठाच्छः | ५ | ३ | ११६ ॥ दामनि औलपि बैजवापि औदकि औदकि अच्युतन्ति ( आच्युतन्ति ) अच्युतदन्ति ( आच्युतदन्ति ) शाकुन्तकि आदित औडवि काकदन्तकि शात्रुंतपि सार्वसेनि बिन्दु बैन्दवि तुलभ मौञ्जायनि काकन्दी सावित्री ॥ इति दामन्यादिः ॥ ४८ ॥
१६४ पवदियौधेयादिभ्योऽणी | ५|३|११७ ॥ १ पशु असुर रक्षस् बाह्रीक वयस् वसु मरुत् सत्त्वत् दशार्ह पिशाच अशनि कर्षापण ॥ इति पर्श्वादिः ॥ ४९ ॥
२ यौधेय कौशेय शौक्रेय शौत्रेय धौर्तेय धार्तेय ज्याघाणेय त्रिगर्त भरत उशीनर || इति यौधेयादिः ॥ ५० ॥
१६४ स्थूलादिः प्रकारवचने कन् |५|४ | ३ || स्थूल अणु माषेषु ( माष इषु ) कृष्ण तिलेषु । यव व्रीहिषु । इक्षु तिल पाद्य कालावदात सुरायाम् । गोमूत्र आच्छादने । सुरा अहौ । जीर्ण शालिषु । पत्रमूल समस्तो व्यस्तश्च । कुमारीपुत्र कुमारीश्वशुर मणि ॥ इति स्थूलादि: ॥ ५१ ॥
१६५ यावादिभ्यः कन् | ५|४|२९ ॥ याव मणि अस्थि तालु जानु सान्द्र पीतस्तम्ब । ऋतावुष्णशीते । पशौ लूनविपाते । अणु निपुणे । पुत्र कृत्रिमे । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तनु सूत्रे । ईयसश्च । ज्ञात अज्ञात । कुमारी क्रीडनकानि च (कुमारक्रीडनकानि च ) || इति यावादिः ॥ ५२॥
१६६ विनयादिभ्यष्ठक् |५|४|३४|| विनय समय । उपायो हखत्वं च । संप्रति संगति कथंचित् अकस्मात् समाचार उपचार समाय ( समयाचार ) व्यवहार संप्रदान समुत्कर्ष समूह विशेष अत्यय ॥ इति विनयादिः ॥ ५३ ॥
१६६ प्रज्ञादिभ्यश्च | ५ | ४ | ३८ || प्रज्ञ वणिज् उशिज उष्णिज प्रत्यक्ष विद्वस् विद्वन् षोडन् विद्यामनस् श्रोत्र शरीरे । जुह्वत् । कृष्ण मृगे । चिकीर्षत् । चोर शत्रु