________________
तिङते भ्वादयः। महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् । प्रसङ्गादनुदात्ताः संगृह्यन्ते ॥ ऊदृदन्तैयौति, रु, क्ष्णु, शीङ्, नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्, वृञ्भ्यां , च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ १ ॥ शक, पच् , मुच् , रिच् , वच् , विच् , सिच् प्रच्छि, त्यन् , निजिर्, भजः ॥ भन् , भुज् , भ्रस्ज् , मजि, यज् , युज् , रुन् , रुञ्ज , विजिर्, खञ्जि, सङ्ग् , सृजः, ॥२॥ अद्, क्षुद्, खिद् , छिद् , तुदि, नुदः, पद्य, भिद् , विद्यति, विनद्, ॥ शद्, सदी, खिद्यति, स्कन्दि, हदी, क्रुध् , क्षुधि, बुध्यती, ॥ ३ ॥ बन्धि, युधि, रुधी, राधि, व्यध्, शुधः, साधि, सिध्यती ॥ मन्य, हन्नाप् , क्षिप् , छुपि, तप् , तिप, स्तृप्यति, दृप्यती ॥ ४ ॥ लिप् , लुप्, वप्, शप् , स्वप्, सृपि, यम् , रम् , लभ् , गम् , नम्, यमो, रमिः ॥ क्रुशि, देशि, दिशी, दृश् , मृश् , रिश्, रुश्, लिश् , विश् , स्पृशः, कृषिः ॥५॥ त्विष् , तुष् , द्विष् , दुष्, पुष्य, पिष् , विष् , शिष् , शुष् , श्लिष्यतयो, घसिः ॥ वसति, दह , दिहि, दुहो, नह् , मिह , रुह् , लिह, वहिस्तथा ॥ ६ ॥ अनुदात्ता हलन्तेषु धातवो व्यधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ ७ ॥ तृप् , दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च ॥ खिद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः, श्यना ॥ ८ ॥ वसिः शपा लुका यौतिनिर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शकु, इति सानुबन्धा अमी तथा ॥ ९॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते । व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ १० ॥ रञ्जि, मस्जी, अदि, पदि, तुद्, क्षुध, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ ११ ॥ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥ शपूर्वाः खयः ।।४।६१ ॥ अभ्यासस्य शपूर्वाः खयः शिष्यन्ते । हलादिः शेष इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ॥ ३ ॥ गाधृ प्रतिष्ठालिप्सयोग्रन्थे च । गांधते । जगाधे ॥ ४ ॥ बाधु लोडने । लोडनं प्रतिघातः । बाधते ॥५॥ नाथ नाधृ याच्ञोपतापैश्वर्याशीःषु ॥ आशिषि नाथ इति वाच्यम् ॥ * ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति ॥ ६॥ नाधते ॥ ७ ॥ दध धारणे । दधते ॥ अत एकहल्मध्येऽनादेशादेर्लिटि ।६।४।१२० ॥ लिनिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहलमध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥ थलि च सेटि ।६।४।१२१ ॥ प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः । लिटा आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे ॥ ८॥ स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च ॥ इदितो नुम्
२३