________________
१७८
सिद्धान्तकौमुद्याम् धातोः७११५८॥ स्कुन्दते । चुस्कुन्दे ॥ ९॥ श्विदि श्वैत्ये । अकर्मकः । श्विदन्ते । शिश्विन्दे ॥ १०॥ वदि अभिवादनस्तुत्योः । वन्दते । ववन्दे ॥ ११ ॥ भदि कल्याणे सुखे च । भन्दते । बभन्दे ॥ १२ ॥ मदि स्तुतिमोदमदखामकान्तिगतिषु । मन्दते । ममन्दे ॥ १३ ॥ स्पदि किंचिच्चलने । स्पन्दते । पस्पन्दे ॥ १४ ॥ क्लिदि परिदेवने । शोक इत्यर्थः । सकर्मकः । क्लिन्दते चैत्रम् । चिक्लिन्दे ॥ १५ ॥ मुद हर्षे । मोदते ॥१६॥ दद दाने । ददते ॥ न शसददवादिगुणानाम् ।६।४।१२६ ॥ शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे ॥ १७ ॥ ष्वद वर्द आखादने । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥ धात्वादेः षः सः।६।१।६४॥ धातोरादेः षस्य सः स्यात् । सात्पदाद्योरिति षत्वनिषेधः । अनुस्खदते । सखदे ॥ १८ ॥ खर्दते । सखर्दे ॥ १९ ॥ उर्द माने क्रीडायां च ॥ उपधायां च ।८।२।७८ ॥ धातोरुपधाभूतयो रेफवकारयोर्हलपरयोः परत इको दीर्घः स्यात् ।। ऊर्दते । ऊर्दीचक्रे ॥ २० ॥ कुर्द खुर्द गुर्द गुद क्रीडायामेव । कूर्दते । चुकूर्दे ॥ २१ ॥ खूर्दते ॥ २२ ॥ गूदते ॥ २३ ॥ गोदते । जुगुदे ॥ २४ ॥ षूद क्षरणे । सूदते । सुषूदे ॥ सेक् , सृप, सू, स्तु, सृज् , स्तृ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः प्वष्क् , खिद् , खद्, खञ्ज , खप् , स्मिङः ॥ १ ॥ दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपि । वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् ॥ २५ ॥ हाद अव्यक्ते शब्दे । हादते । जहादे ॥ २६ ॥ हादी सुखे च । चादव्यक्ते शब्दे । ह्रादते ॥ २७ ॥ स्वाद आखादने । खादते ॥ २८ ॥ पर्द कुत्सिते शब्दे । गुदरवे इत्यर्थः । पर्दते ॥ २९ ॥ यती प्रयत्ने । यतते । येते ॥ ३० ॥ युत् जुत् भासने । योतते । युयुते ॥ ३१ ॥ जोतते । जुजुते ॥ ३२ ॥ विष वेथू याचने । विविथे ॥ ३३ ॥ विवेथे ॥ ३४ ॥ श्रथि शैथिल्ये । श्रन्थते ॥ ३५ ॥ ग्रथि कौटिल्ये । ग्रन्थते ॥३६॥ कत्थ श्लाघायाम् । कत्थते ॥ ३७॥ एधादयोऽनुदात्तेतो गताः ॥ ॥ अथाष्टत्रिंशत्तवर्गीयान्ताः परस्मैपदिनः ॥ अत सातत्यगमने । अतति ॥ अत आदेः ॥ आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥ इट ईटि ८।२।२८ ॥ इटः परस्य सस्य लोपः स्यादीटि परे ॥ सिज्लोप एकादेशे सिद्धो वाच्यः * ॥ आतीत् । आतिष्टाम् । आतिषुः ॥ वदव्रजहलन्तस्याचः ७२॥३॥ वदेव्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥ नेटि ७॥२४॥ इडादौ सिचि प्रागुक्तं न स्यात् ॥ मा भवानतीत् । अतिष्टाम् । अतिषुः ॥१॥ चिती संज्ञाने । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः ॥ २ ॥ च्युतिर आसेचने । आसेचनमार्दीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ॥ इर इत्संज्ञा वाच्या * ॥ च्योतति । चुच्योत ॥ इरितो वा ।३।११५७ ॥ इरितो धातोश्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ॥ ३ ॥ श्चयुतिर क्षरणे । श्चयोतति । चुश्च्योत ।