________________
तिङन्ते भ्वादयः। अच्युतत् । अन्योतीत् ॥ ४ ॥ यकाररहितोऽप्ययम् । श्चोतति ॥ ५॥ मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिषीति कित्त्वादनिदितामिति नलोपः । मथ्यात् ॥ ६॥ कुथि पुथि लुथि मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् ॥ १० ॥ षिध गत्याम् । सेधति । सिषेध । सेधिता। असेधीत् । सात्पदाद्योरिति निषेधे प्राप्ते ॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जवञ्जाम् ।८३।६५॥ उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥ सदिरप्रतेः ।८२६६॥ प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥ स्तन्भेः। ८।३।६७॥ स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥ अवाचालम्बनाविदूर्ययोः ।।३।६८ ॥ अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥ वेश्च स्वनो भोजने ।८३६९ ॥ व्यवाभ्यां खनतेः सस्य षः स्याद्भोजने ॥ परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुखजाम् ।८।३।७० ॥ परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥ प्राक्सितादव्यवायेऽपि ।८।३।६३ ॥ सेवसितेत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामव्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥ स्थादिष्वभ्यासेन चाभ्यासस्य ।।३।६४॥ प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥ सेधतेर्गतौ ।। ११३ ॥ गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति ॥ ११॥ षिधू शास्त्रे माङ्गल्ये च । शास्त्रं शासनम् ॥ खरतिसूतिसूयतिधूनूदितो वा ७२।४४ ॥ खरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येडा स्यात् ॥ झषस्तथो?ऽधः ८।२।४०॥ झषः परयोस्तथयोधः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा। सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥ झलो झलि ।८।२६ ॥ झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः ॥ असैत्सीः । असैद्धम् । असैद्ध ॥ असैत्सम् । असैत्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टामित्यादि ॥ १२ ॥ खाह भक्षणे । ऋकार इत् । खादति । चखाद ॥ १३ ॥ खद स्थैर्य हिंसायां च । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥ अत उपधायाः ।।२।११६॥ उपधाया अतो वृद्धिः स्यात् जिति णिति च प्रत्यये परे । चखाद ॥ णलुत्तमो वा ७१।९१ ॥ उत्तमो णल्वा णित्स्यात् । चखाद । चवद ॥ अतो हलादेर्लघोः ॥२७॥ हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ॥ १४ ॥ बद स्थैर्ये । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ॥ १५ ॥ गद व्यक्तायां वाचि । गदति ॥ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ।८४।१७ ॥ उपसर्गस्थानिमित्तात्परस्य नेर्नस्य