________________
१८०
सिद्धान्तकौमुद्याम् णः स्यात् गदादिषु । प्रणिगदति । जगाद ॥ १६॥ रद विलेखने । विलेखनं भेदनम् । रराद । रेदतुः ॥ १७ ॥ णद अव्यक्त शब्दे ॥ णो नः।६।१॥६५॥ धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनर्द-नाटि-नाथ्-नाध्-नन्द-नक्क-नृ-नृतः ॥ नाटेदर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेनूनद्योश्च केचिण्णोपदेशतामाहुः ॥ उपसर्गादसमासेऽपि णोपदेशस्य ।८४।१४ ॥ उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति ॥ १८ ॥ अर्द गतौ याचने च । अत आदेः ॥ तस्मान्नुड् द्विहलः ७४७१ ॥ द्विहलो धातोर्दी(भूतादकारात्परस्य नुद् स्यात् । आनद । आर्दीत् ॥ १९॥ नई गर्द शब्दे । णोपदेशत्वाभावान्न णः । प्रनर्दति ॥ २०॥ गर्दति । जगर्द ॥ २१ ॥ तर्द हिंसायाम् । तर्दति ॥ २२ ॥ कर्द कुत्सिते शब्दे । कुत्सिते कौक्षे । कर्दति ॥ २३ ॥ खर्द दन्दशूके । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति। चखर्द ॥ २४ ॥ अति आदि बन्धने । अन्तति । आनन्त ॥ २५ ॥ अन्दति । आनन्द ॥ २६ ॥ इदि परमैश्वर्ये । इन्दति । इन्दांचकार ॥ २७ ॥ बिदि अवयवे । पवर्गतृतीयादिः। बिन्दति । अवयवं करोतीत्यर्थः । भिदीति पाठान्तरम् ॥ २८ ॥ गडि वदनैकदेशे । गण्डति । अन्तत्यादयः पञ्चैते न तिषिया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति ॥ २९ ॥ णिदि कुत्सायाम् । निन्दति । प्रणिन्दति ॥ ३० ॥ टुनदि समृद्धौ ॥ आदिर्जिटुडवः ।१॥३॥५॥ उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्त्वान्नलोपो न । नन्द्यात् ॥ ३१ ॥ चदि आह्लादे । चचन्द ॥ ३२ ॥ दि चेष्टायाम् । तत्रन्द ॥ ३३ ॥ कदि ऋदि क्लदि आह्वाने रोदने च । चकन्द ॥ ३४ ॥ चक्रन्द ॥ ३५ ॥ चक्लन्द ॥ ३६ ॥ क्लिदि परिदेवने । चिक्लिन्द ॥ ३७ ॥ शुन्ध शुद्धौ । शुशुन्ध । नलोपः । शुध्यात् ॥ ३८ ॥ * ॥ अथ कवर्गीयान्ता अनुदात्तेतो द्विचत्वारिंशत् ॥ शीक सेचने। तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके ॥ १॥ लोक दर्शने । लोकते । लुलोके ॥ २ ॥ श्लोक संघाते । संघातो ग्रन्थः । स चेह अथ्यमानस्य व्यापारो ग्रन्थितुर्वा । आये अकर्मको द्वितीये सकर्मकः । श्लोकते ॥ ३ ॥ द्रेकृ धेकृ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके ॥ ४ ॥ दिभ्रेके ॥ ५॥ रेकृ शङ्कायाम् । रेकते ॥ ६ ॥ सेकृ टेकृ सकि
कि श्लकि गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः। सिसेके ॥ ११ ॥ शकि शङ्कायाम् । शङ्कते। शशके ॥ १२ ॥ अकि लक्षणे । अङ्कते । आनके ॥ १३ ॥ वकि कौटिल्ये । वङ्कते ॥ १४ ॥ मकि मण्डने । मकते ॥ १५ ॥ कक लौल्ये । लौल्यं गर्वश्चापल्यं च । ककते । चकके ॥ १६ ॥ कुक वृक आदाने । कोकते । चुकुके ॥ १७ ॥ वर्कते। ववृके ॥ ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन * ॥ १८ ॥ चक तृप्तौ प्रतिघाते च । चकते। चेके ॥ १९॥ ककि वकि श्वकि