________________
२२०
सिद्धान्तकौमुद्यम्
युप
1
शेषः ॥ २१ ॥ रुष रिष हिंसायाम् । तीषसहेति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा ॥ २३ ॥ डिप क्षेपे ॥ २४ ॥ कुप क्रोधे ॥ २५ ॥ गुप व्याकुलत्वे ॥ २६ ॥ रूप लुप विमोहने । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः सेटूः । अनिद्वारि - कासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् ॥ २९ ॥ लुभ गायें । गार्घ्यमाकाङ्क्षा । तीष - सहेति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलभत् । भ्वादेरवृत्कृतत्वाल्लोभतीत्यपीत्याहुः ॥ ३० ॥ क्षुभ संचलने । क्षुभ्यति ॥ ३१ ॥ णभ तुभ हिंसायाम् । क्षुभिनभितुभयो द्युतादौ त्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । त्र्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यन्नर्थः ॥ ३३ ॥ क्लिदू आर्द्रीभावे । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता ॥ ३४ ॥ ञिमिदा स्नेहने । मिदेर्गुणः । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति मा भूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः । ॥ ३५ ॥ ञिक्ष्विदा स्नेहनमोचनयोः ॥ ३६ ॥ ऋधु वृद्धौ । आनर्ध । आर्धत् ॥ ३७ ॥ गृधु अभिकाङ्क्षायाम् । अगृधत् ॥ ३८ ॥ वृत् ॥ पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् । दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते मृग्यतीत्यादि - सिद्धिरित्याहुः ॥
1
॥ इति दिवादयः ॥
1
षु अभिषवे । अभिषवः स्त्रपनं पीडनं स्नानं सुरासंधानं च । तत्र स्त्रानेऽकर्मकः ॥ स्वादिभ्यः इनुः | ३|१|७३ ॥ सुनोति । सुनुतः । हुश्नुवोरिति । यण् । सुन्वन्ति । सुन्वः सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् स्तुसुधूञ्भ्य इतीट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥ सुनोतेः स्यसनोः ।८।३।११७ ॥ स्ये सनि च परे सुञः षो न स्यात् । विसोति ॥ १ ॥ षिञ् बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । सेता ॥ २ ॥ शिञ् निशाने । तालव्यादिः । शेता || ३ || डुमिञ् प्रक्षेपणे । मीनातिमिनोतीत्यात्वम् । ममौ । ममिथ । ममाथ । मिम्ये । माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । मस्त ॥ ४ ॥ चिञ् चयने । प्रणिचिनोति ॥ विभाषा चेः ॥७।३।५८ ॥ अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय । चिचाय । चिक्ये । चिच्ये । अचैषीत् । अचेष्ट ॥ ५ ॥ स्तृञ् आच्छादने । स्तृणोति । स्तृणुते । गुणोर्तीति गुणः । स्तर्यात् ॥ ऋतश्च संयोगादेः | ७|२|४३ ॥ ऋदन्तात्संयोगादेः परयोर्लिङ्गसिचोरिडा स्यात्तङि । स्तरिषीष्ट । स्तृषीष्ट । अस्तरिष्ट । अस्तृत ॥ ६ ॥ कृञ् हिंसायाम् । कृ कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत ॥ ७ ॥ वृञ् वरणे ॥ बभूथाततन्थजगृभ्मववर्थेति निगमे ।७।२६४ ॥ एषां वेदे इडभाव
1