________________
तिङन्ते खादयः ।
२२१
निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता । वरीता ॥ लिङ्-सिचोरात्मनेपदेषु |७|२|४२ ॥ वृङ्वृञ्भ्यामृदन्ताच्च परयोर्लिङ्गसिचोरिड्डा स्यात्तङि ॥ न लिङि |७|२|३९ ॥ वृतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट । वृषीष्ट । अवारी ॥ अवरिष्ट । अवरीष्ट । अवृत ॥ ८ ॥ धुञ् कम्पने । धुनोति । धुनुते । अधौषीत् । अधोष्यत् ॥९॥ दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । खरतिसूतीति वेट् । दुधविथ । दुधोथ ।
1
तु इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिटू । दुधुविव । स्तुसुधूभ्य इति नित्यमिट् । अधावीत् । अधविष्ट । अधोष्ट ॥ १० ॥ ॥ अथ परस्मैपदिनः ॥ दुदु उपतापै । दुनोति ॥ १ ॥ हि गतौ वृद्धौ च ॥ हिनुमीना |८|४|१५ ॥ उपसर्गस्थानमि - त्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥ हेरचङि | ७|३|५६ || अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्नतु चङि । जिघाय ॥ २ ॥ पृ प्रीतौ । पृणोति । पर्ता ॥ ३ ॥ स्पृ प्रीति - पालनयोः । प्रीतिचलनयोरित्यन्ये । चलनं जीवनमिति स्वामी । स्पृणोति । पस्पार || ४ || स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः || ५ || आप्त व्याप्तौ । आनोति । आतः । आनुवन्ति । आनुवः । आप । आप्ता । आप्नुहि । ऌदित्त्वादङ् । आपत् ॥ ६ ॥ शक शक्तौ ॥ अशकत् ॥ ७ ॥ राध साध संसिद्धौ । राप्नोति ॥ राधो हिंसायाम् ।६।४।१२३ ॥ एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । राध्नोति । साद्धा । असात्सीत् । असाद्धाम् ॥ ९ ॥ ॥ अथ द्वावनुदातौ ॥ अशू व्यप्तौ संघाते च । अश्रुते ॥ अनोश्च |७|४|७२ ॥ दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अनुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् ॥ १ ॥ ष्टिघ आस्कन्दने । स्तनुते । तिष्टिघे । स्तेधिता ॥ २ ॥ ॥ अथ आगणान्तात्परस्मैपदिनः ॥ तिक तिग गतौ च । चादास्कन्दने । तिक्नोति । तिनोति ॥ २ ॥ षघ हिंसायाम् । सनोति ॥ ३ ॥ ञिधृषा प्रागल्भ्ये । धृष्णोति । दधर्ष । धर्षिता ॥ ४ ॥ दम्भु दम्भने । दम्भनं दम्भः । दनोति । ददम्भ । श्रन्थिग्रन्थिदम्भिखञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदितामिति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वासलोपयोरप्राप्तौ ॥ दम्भेश्व ॥ एत्वाभ्यासलोपौ वक्तव्यौ । देभतुः । ददम्भतुः । इदं कत्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिमिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । अपिद्विषयकमिति न्यास - कारादिमते तु । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् ॥ ५ ॥ ऋधु वृद्धौ ॥ ६ ॥ तृप प्रीणन इत्येके || क्षुम्नादित्वाण्णत्वं न । तृमोति ॥ छन्दसि ॥ आगणान्तादधिकारोऽयम् । अह व्याप्तौ । अह्नोति ॥ १ ॥ दघ घातने पालने च । दघ्नोति ॥ २ ॥ चमु भक्षणे । चनोति ॥ ३ ॥ रक्षि चिरि जिरि दाश दृ हिंसायाम् । रिणोति क्षिणोति । अयं
1
1