________________
कृदन्ते उणादिषु तृतीयः पादः।
३०५ गोधिका ॥ नौ सदेर्डिच्च ॥ निष्कोऽस्त्री हेम्नि तत्पले ॥ स्यमेरीट् च ॥ स्यमीको वल्मीकः वृक्षभेदश्च । इट् हख इति केचित् । स्यमिकः ॥ अजियुधुनीभ्यो दीर्घश्च ॥ वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ॥ हियो रश्च लो वा ॥ हीका ह्रीका त्रपा मता ॥ शकेरुनोन्तोन्त्युनयः ॥ उन उन्त उन्ति उनि एते चत्वारः म्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ॥ भुवो झिच् ॥ भवन्तिर्वर्तमानकालः । बाहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ॥ कन्युच् क्षिपेश्च ॥ चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्वलदत्तः । भवन्युः खामिसूर्ययोः ॥ अनुडू नदेश्च ॥ चाक्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ॥ कृवृदारिभ्य उनन् ॥ करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ॥ त्रो रश्च लो वा ॥ तरुणस्तलुनो युवा ॥ क्षुधिपिशिमिथिभ्यः कित् ॥ क्षुधुनो म्लेच्छजातिः । पिशुनः। मिथुनम् ॥ फलेमुक् च ॥ फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ॥ अशेर्लशश्च ॥ लशुनम् ॥ अर्जेर्णिलुक च ॥ अर्जनः ॥ तृणाख्यायां चित् ॥ चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ॥ अर्तेश्च ॥ अरुणः ॥ अजियमिशीभ्यश्च ॥ वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ॥ वृतृवदिह निकमिकषिभ्यः सः ॥ वर्षम् । तर्षः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ॥ प्लुषेरच्चोपधायाः॥ लक्षः ॥ मनेर्दीर्घश्च ॥ मांसम् ॥ अशेर्देवने ॥ अक्षः ॥ स्नुव्रश्चिकृत्यषिभ्यः कित् ॥ स्नुषा । वृक्षः । कृत्समुदकम् । ऋक्षं नक्षत्रम् ॥ ऋषेर्जातौ ॥ ऋक्षोऽद्रिभेदे भल्लूके इति च ॥ उन्दिगुथिकुषिभ्यश्च ॥ उत्सः प्रस्रवणम् । गुत्सः स्तबकः । कुक्षो जठरम् ॥ गृधिपण्योर्दकौ च ॥ गृत्सः कामदेवः । पक्षः ॥ अशेः सरः॥ अक्षरम् ॥ वसेश्च ॥ वत्सरः ॥ सपूर्वाचित् ॥ संवत्सरः ॥ कृधूमदिभ्यः कित् ॥ बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः। मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ॥ पते रश्च लः ॥ पत्सलः पन्थाः ॥ तन्वृषिभ्यां क्सरन् । तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ॥ पीयुकणिभ्यां कालन् हवः संप्रसारणं च ॥ पीयुः सौत्रः । पियालो वृक्षभेदः ॥ कुणालो देशभेदः ॥ कटिकुषिभ्यां काकुः ॥ कटाकुः पक्षी । कुषाकुरमिः सूर्यश्च ॥ सर्तदुक् च ॥ मृदाकुर्वातसरितोः ॥ वृतेवृद्धिश्च ॥ वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ॥ पदेर्नित्संप्रसारणमल्लोपश्च ।। पृदाकुर्वृश्चिके व्याने चित्रके च सरीसृपे ॥ स्मृयुवचिभ्योऽन्युजागूचनुचः॥ अन्युच् आगूच् अनुच् एते क्रमात्स्युः । सरण्युर्मेघवातयोः । यवागूः । वचनुर्विप्रवाग्मिनोः । आनकः शीभियः॥ शयानकोऽजगरः । भयानकः ॥ आणको लूधूशिधिधाञ्भ्यः ॥ लवाणकं दात्रम् । धवाणको वातः । शिवाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिवाणं नासिकामले । धाणको दीनारभागः ॥ उल्मुकदर्विहोमिनः॥ उष
३९