________________
३०४
सिद्धान्तकौमुद्याम् धेना ॥ तृषिशुषिरसिभ्यः कित् ॥ तृष्णा । शुष्णः सूर्यो वह्निश्च । रनं द्रव्यम् ॥ सुञो दीर्घश्च ॥ सूना वधस्थानम् ॥ रमेस्त च ॥ रमयतीति रत्नम् ॥ रास्नासालास्थूणावीणाः॥ राना गन्धद्रव्यम् । साना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ॥ गादाभ्यामिष्णुच् ॥ गेष्णुर्गायनः । देष्णुता ॥ कृत्यशूभ्यां क्लः ॥ कृत्स्नम् । अक्ष्णमखण्डम् ॥ तिजेर्दीर्घश्च ॥ तीक्ष्णम् ॥ श्लिषेरचोपधायाः॥ श्लक्ष्णम् ॥ यजिमनिशुन्धिदसिजनिभ्यो युच् ॥ यज्युरध्वर्युः । मन्युर्दैन्ये ऋतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ॥ भुजिमृभ्यां युक्त्युको ॥ भुज्युर्भाजनम् । मृत्युः ॥ सर्तेरयुः॥ सरयुनंदी । अयूरिति पाठान्तरम् । सरयूः ॥ पानीविषिभ्यः पः॥ पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ॥ च्युवः किच ॥ च्युपो वक्रम् ॥ स्तुवो दीर्घश्च ॥ स्तूपः समुच्छ्रायः ॥ सुगृभ्यां निच ॥ चाकित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ॥ कुयुभ्यां च ॥ कुवन्ति मण्डूका अस्मिन् कूपः । युवन्ति बघ्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्तम्भः ॥ खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः ॥ सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनते कारस्य षत्वम् । खप्पी क्रोधबलात्कारौ । शीलतेहखः । शिल्पं कौशलम् । शसु हिंसायाम् । निपातनात्षत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बाधतेः षः । बाप्पो नेत्रलोजलोष्मणोः । बाष्पं च । रौतेर्दीर्घः । रूपं खभावे सौन्दर्ये । पृ । पर्प गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्यादृदारेषु ॥ स्तनिहृषिपुषिगदिमदिभ्यो णेरिनुच् ॥ अयामन्तेति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोषयित्नुः । गदयित्नुर्वावदूकः । मदयिनुर्मदिरा ॥ कृहनिभ्यां क्नुः॥ कृनुः शिल्पी । हनुर्व्याधिः शस्त्रं च ॥ गमे सन्वच्च ॥ जिगत्नुः ॥ दाभाभ्यां तुः॥ दानुर्दाता । भानुः ॥ वचेर्गश्च ॥ वग्मुः ॥ धेट इच्च ॥ धयति सुतानिति धेनुः ॥ सुवः कित् ॥ सूनुः पुत्रेऽनुजे रवौ ॥ जहातेढेऽन्तलोपश्च ॥ जगुः ॥ स्थो णुः॥ स्थाणुः कीले स्थिरे हरे ॥ अजिरीभ्यो निच ॥ अजेवीं । वेणुः ॥ वर्णनंददेशभेदयोः । रेणु
योः स्त्रियां धूलिः ॥ विषेः किच्च ॥ विष्णुः ॥ कृदाधारार्चिकलिभ्यः कः ॥ बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनडानाधारश्च । राका पौर्णमासी । अर्कः । अल्कः पापाशये पापे दम्भे विकिट्टयोरपि ॥ मृवृभूशुषिमु. षिभ्यः कक् ॥ सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ॥ शुकवल्कोल्काः ॥ शुभेरन्त्यलोपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ॥ इण्भीकापाशल्यतिमर्चिभ्यः कन् ॥ एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वमेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अकः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ॥ नौ हः॥ जहातेः कन् स्यान्नौ । निहाका