________________
३०३
कृदन्ते उणादिषु तृतीयः पादः। णिर्जनः ॥ अदेर्मुट् च ॥ अद्मनिरग्निः ॥ वृतेश्च ॥ वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ॥ क्षिपेः किच्च ॥ क्षिपणिरायुधम् ॥ अर्चिशुचिहुमृपिछादिछर्दिभ्य इसिः ॥ अर्चिाला । इदन्तोऽप्ययम् । अग्ने(जन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । इस्मन्निति ह्रखः । छदिः । पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि छर्घतीसारशूलवान् ॥ हेर्नलोपश्च ॥ बर्हिर्ना कुशशुष्मणोः ॥ द्युतेरिसिन्नादेश्व जः ॥ ज्योतिः ॥ वसौ रुचेः संज्ञायाम् ॥ वसुरोचिर्यज्ञः ॥ भुवः कित् ॥ भुविः समुद्रः ॥ सहो धश्च ॥ सिधिरनड़ान् ॥ पिबतेस्थुकू ॥ पाथिश्चक्षुः समुद्रयोः ॥ जनेरुसिः॥ जनुर्जननम् ॥ मनेर्धश्छन्दसि ॥ मधुः ।। अर्तिपृवपियजितनिधनितपिभ्यो नित् ॥ अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु । एतेर्णिच ॥ आयुः । आयुषी ॥ चक्षेः शिच ॥ शित्त्वात्सार्वधातुकत्वेन ख्याञ्बाधः । चक्षुः ॥ मुहे: किच ॥ मुहुरव्ययम् । बहुलमन्यत्रापि । आचक्षुः। परिचक्षुः । कृगृगृवृञ्चतिभ्यः ष्वरच् ॥ कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः ॥ चत्वरम् ॥ नौ सदेः॥ निषद्वरस्तु जम्बालः । निषद्वरी रात्रिः॥
॥ इत्युणादिषु द्वितीयः पादः ॥ छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकटरसंयद्वराः ॥ एकादश वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणम् । तीवरो जातिविशेषः । नीवरः परिवाट् । गाहतेह्रखत्वम् । गह्वरम् । कटे वर्षादौ । कटुरं व्यञ्जनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वर इत्येके ॥ इसिजिदीकुष्यविभ्यो नक् ॥ इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ॥ फेनमीनौ॥ एतौ निपात्येते । स्फायतेः फेनः । मीनः ॥ कृषेवणे ॥ कृष्णः ॥ बन्धेब्रधिबुधी च ॥ ब्रनः । बुध्नः ॥ धावस्यज्यतिभ्यो नः ॥धाना भ्रष्टयवे स्त्रियः । पर्ण पत्रम् । पर्णः किंशुकः । वस्त्रो मूल्ये वेतने च । अजेवीं । वेनः । अन आदित्यः । बाहुलकात् शृणोतेः श्रोणः पङ्गुः॥ लक्षेरट् च ॥ लक्षेश्धुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिह्ने च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ॥ बनेरिचोपधायाः॥ वेन्ना नदी ॥ सिवेष्टेयू च ॥ दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊ । अन्तरङ्गत्वाद्यण् गुणः । स्योनः ॥ कृवृजृसिद्रुपन्यनिस्वपिभ्यो नित् ॥ कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । खप्नो निद्रा ॥ धेट इच ॥ धेनः सिन्धुः । नदी