________________
सिद्धान्तकौमुद्याम् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ॥ उन्देर्नलोपश्च ॥ ओदनः ॥ गमेर्गश्च ॥ गमेर्युच् स्याद्गश्चादेशः । गगनम् ॥ बहुलमन्यत्रापि ॥ युच् स्यात् । स्यन्दनः । रोचना ॥ रजेः क्युन् ॥ रजनम् ॥ भूसूधूभ्रजिभ्यश्छन्दसि॥भुवनम् । सुवन आदित्यः । धुवनो वह्निः । निधुवनं सुरतम् । भृजनमम्बरीषम् ॥ कृपृवृजिमन्दिनिधानः क्युः॥ किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ॥ धृषेधिष् च संज्ञायाम् ॥ धिषणो गुरुः । धिषणा धीः ॥ वर्तमाने पृषढ़हन्महजगच्छतृवच्च ॥ अतिप्रत्ययान्ता निपात्यन्ते । पृषु सेचने गुणाभावः । पृषन्ति । बृहत् । महान् । गमेर्जगादेशः । जगत् ॥ संश्चत्तृपद्वेहत् ॥ एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुटू । इकारलोपः । संश्चत् कुहकः । तृपच्छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ॥ छन्दस्यसानच् शुजभ्याम् ॥ शवसानः पन्थाः। जरसानः पुरुषः॥ ऋञ्जिवृधिमन्दिसहिभ्यः कित्॥ ऋञ्ज. सानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ॥ अर्तेर्गुणः शुटु च ॥ अर्शसानोऽमिः ॥ सम्यानच्स्तुवः ॥ संस्तवानो वाग्मी ॥ युधिबुधिह शिभ्यः किच्च ॥ युधानः । बुधानः । दृशानो लोकपालकः ॥ हुईः सनो लक् छलोपश्च ।। जुहुराणश्चन्द्रमाः ॥ श्वितेदश्च ॥ शिश्विदानः पुण्यकर्मा ॥ तृन्तचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ ॥ शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तस्तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदातेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे । बहुलमन्यत्रापि । मन् मन्ता । हन् हन्ता । इत्यादि ॥ नप्त नेष्ट्र त्वष्ट होत पोत भ्रातृ जामात मातृ पितृ दुहित ॥ न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः षुग्गुणश्च । नेष्टा । विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । प्राजते लोपः भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ॥ सुञ्यसेन् ॥ खसा ॥ यतेवृद्धिश्च ॥ याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ॥ नजि च नन्देः ॥ न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके । ननान्दा तु खसा पत्युननन्दा नन्दिनी च सेति शब्दार्णवः ॥ दिवेक्रः॥ देवा देवरः । खामिनो देवृदेवरौ ॥ नयतेर्डिच्च ॥ ना । नरौ । नरः ॥ सव्ये स्थश्छन्दसि ॥ अम्बाम्बेत्यत्र स्थास्थिन्स्थूणामुपसंख्यानम् ॥ सव्येष्ठा सारथिः । सव्येष्ठरौ । सव्येष्ठरः ॥ अर्तिमृधृध. म्यम्यश्यवितृभ्योऽनिः॥ अष्टभ्योऽनिप्रत्ययः स्यात् । अरणिरनेोनिः । सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् । रजनिः ॥ आङि शुषेः सनश्छन्दसि ॥ आशुशुक्षणिरनिर्वातश्च ॥ कृषरादेश्च चः॥ चर्ष