________________
कृदन्तम् ।
३०१ चरकः । चष भक्षणे । चषकः । शुनकः । भषकः॥ रमे रश्च लो वा ॥रमको विलासी । लमकः ॥ जहाते₹ च ॥ जहकस्त्यागी कालश्च ॥ ध्मो धम च ॥ धमकः कर्मकारः॥ हनो वध च ॥ क्धकः । बहुलमन्यत्रापि । कुह विस्मापने । कुहकः । कृतकम् ॥ कृषेवृद्धिश्वोदीचाम् ॥ कार्षकः । कर्षकः ॥ उदकं च ॥ प्रपञ्चार्थम् ॥ वृश्चिकृष्योः किकन् ॥ वृश्चिकः । कृषिकः ॥ प्राङि पणिकषः॥प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ॥ मुषेर्दीर्घश्च ॥ मूषिक आखुः ॥ स्यमेः संप्रसारणं च ॥ चादीर्घः । सीमिको वृक्षभेदः॥क्रिय इकन् ॥ क्रयिकः क्रेता ॥ आङि पणिपनिपतिखनिभ्यः॥ आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च । श्यास्त्याहृनविभ्य इनच् ॥ श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ॥ वृजेः किच्च ॥ वृजिनम् ॥ अजेरज च ॥ वीभावबाधनार्थम् । अजिनम् ॥ बहुलमन्यत्रापि ॥ कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् ॥ द्यतेः ॥ द्यत्यरुषि दिनम् । दिवसोऽपि दिनम् । द्रुदक्षिभ्यामिनन् ॥ द्रविणम् । दक्षिणः । दक्षिणाः ॥ अर्तेः किदिच्च ॥ इरिणं शून्यम् ॥ वेपितुह्योईवश्च ॥ विपिनम् । तुहिनम् ॥ तलिपुलिभ्यां च ॥ तलिनं विरले स्तोके खच्छेऽपि तलिनं त्रिषु । पुलिनम् ॥ गर्वेरत उच्च ॥ गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ॥ रुहेश्च ॥ रोहिणः ॥ महेरिनण् च ॥ चादिनन् । माहिनम् । महिनं राज्यम् ॥ किव्वचिपच्छिश्रिद्रुघुज्वां दीर्घोऽसंप्रसारणं च ॥ वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति सूर्यज्ञोपकरणम् । द्रर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरखत्यां पिशाच्यां जवने स्त्रियाम् ॥ आमोतेर्हस्वश्च ॥ आपः । अपः । अद्भिः । अभ्यः ॥ परौ बजे षश्च पदान्ते ॥ व्रजेः किपदी? स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ॥ हुवः इलवच्च ॥ जुहूः॥ सुवः कः ॥ सुवः ॥ चिक् च ॥ इकार उच्चारणार्थः । कइत्कुत्वम् । मुक् स्रुवं च मुचं च संमृड्डि ॥ तनोतेरनश्च वः॥ तनोतेश्चिक् प्रत्ययः अनो वशब्दादेशश्च । त्वक् ॥ ग्लानुदिभ्यां डौः ॥ ग्लौः । नौः ॥ विरव्ययम् ॥ डौरित्येव । ग्लौकरोति । कृन्मेजन्त इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्व्यन्त एवेति ॥ रातेडैः॥ राः । रायौ । रायः ॥ गमेझैः ॥ गौर्नादित्ये बलीव किरणक्रतुभेदयोः । स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः खर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् छुतेरपि डोः । द्यौः स्त्री खर्गान्तरिक्षयोः ॥ भ्रमेश्च डूः ॥ भ्रूः । चाद्गमेः । अग्रेगूः ॥ दमेडोंसिः॥ दोः । दोषौ ॥ पणेरिज्यादेश्व वः॥ वणिक् ॥ खार्थेऽण् । नैगमो वाणिजो वणिक् ॥ वशेः कित् ॥ उशिगनौ घृतेऽपि च ॥ भृन ऊच्च ॥ भूरिक भूमिः ॥ जसिसहोरुरिन् ॥ जसुरिर्वज्रम् । सहुरिरादित्यः पृथिवी च ॥ सुयुरुवुनो युच् ॥ सवनश्चन्द्रमाः । यवनः । रवणः कोकिलः । वरणः ॥ अशे रश च ॥ अश्नोतेर्युच् स्यात्