________________
३००
सिद्धान्तकौमुद्याम् दिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् ॥ द्वात्रिंशद्ध्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्कादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । प्रो बलवान् । वन्द्रः पूजकः । उन्दी । उन्द्रो जलचरः। श्वित्रं कुष्ठम् । वृत्रो रिपो ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेवीं । वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षः देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्द्रो हिमद्युतिः । दहोऽमिः । दस्रः खर्वैद्यः । दम्भ्रः समुद्रः खल्पं च । वसेः संप्रसारणे ॥ न रपरस्मृपिसृजिस्पृशिस्पृहिसवनादीनाम् ।८।३।११० ॥ रेफपरस्य सकारस्य सृप्यादीनां सवनादीनां च मूर्धन्यो न स्यात् । पूर्वपदादिति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसीति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । वाधे मन्दिरम् । शीरोऽजगरः । हस्नो मूर्खः । सिध्रः साधुः । शुभ्रम् ॥ मुसेरक् बाहुलकात् । मुस्रमश्रु ॥ चकिरम्योरुच्चोपधायाः ॥ चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ॥ वौ कसेः ॥ विकुस्रश्चन्द्रः । अमितम्योर्दीर्घश्च ॥ आम्रम् । ताम्रम् ॥ निन्देनलोपश्च ॥ निद्रा ॥ अर्दीघंश्च ॥ आर्द्रम् ॥ शुचेर्दश्च ॥ शूद्रः ॥ दुरीणो लोपश्च ॥ दुःखेनेयते प्राप्यत इति दूरम् ॥ कृतेश्छः क्रू च ॥ कृच्छ्रम् । क्रूरः ॥ रोदेर्णिलक् च ॥ रोदयतीति रुद्रः ॥ बहुलमन्यत्रापि संज्ञाछन्दसोः॥ णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे । ततः पर्णरुहो वान्ति ततो देवः प्रवर्षति ॥ जोरी च ॥ जीरोऽणुः । ज्यश्चेत्येके ॥ सुसूधागृधिभ्यः क्रन् ॥ सुरः । सूरः । धीरः । गृध्रः ॥ शुसिचिमीनां दीर्घश्च ॥ शुः सौत्रः । शूरः । सीरम् । चीरम् । मीरः समुद्रः ॥ वा विन्धेः ॥ वीधं विमलम् ॥ वृधिवपिभ्यां रन् ॥ वधं चर्म । वप्रः प्राकारः ॥ ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवप्रेरामालाः ॥ रन्नन्ता ऊनविंशतिः। निपातनाद्गुणाभावः । ऋनो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् । विप्रः । कुम्बिचुम्ब्योनलोपः । कुब्रमरण्यम् । चुनं मुखम् । क्षुर विलेखने । रेफलोपः । अगुणः । क्षुरः । खुर छेदने । रलोपो गुणाभावश्च । खुरः । भन्देनलोपः । भद्रम् । उच समवाये । चस्य गः । उग्रः । जिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्वस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् । वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी । इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला। समि कस उकन् ॥ कस गतौ सम्यकसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः । अस्थिरश्च ॥ पचिनशोणुकन्कनुमौ च ॥ पचेः कः । पाकुकः सूपकारः। नशेनम् । नंशुकः॥ भियः क्रुकन् ॥ भीरुकः ॥ कुन् शिल्पिसंज्ञयोरपूर्वस्यापि ॥रजकः । इक्षुकुट्टकः ।