________________
३०६
सिद्धान्तकौमुद्याम् दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेविः । दर्विः । जुहोतेमिनिः । होमी ॥ हियः कुक रश्च लो वा ॥ ह्रीकुः । ह्रीकुर्लज्जावान् ॥ हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन् ॥ दशभ्यस्तन् स्यात् । तितुत्रेति नेट् । हस्तः । मर्तः । गतः । एतः कर्बुरः । वातः । अन्तः । दन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तुसेर्दीर्घश्च । तूस्तं पापं धूलिर्जटा च ॥ नञ्याप इट् च ॥ नापितः ॥ तनिमृभ्यां किच्च ॥ ततम् । मृतम् ॥ अञ्जिसिभ्यः क्तः॥ अक्तम् । घृतम् । सितम् ॥ दुतनिभ्यां दीर्घश्च ॥ दूतः । तातः ॥ जेर्मुट चोदात्तः ॥ जीमूतः ॥ लोष्टपलितो॥ लुनातेः क्तः । तस्य सुट् । धातोर्गुणः । लोष्टम् । पलितम् ॥ हृश्याभ्यामितन् ॥ हरित. श्येतौ वर्णभेदौ ॥ रुहे रश्च लो वा ॥ रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ॥ पिशेः किच ॥ पिशितं मांसम् ॥ श्रुदक्षिस्पृहिगृहिभ्य आय्यः ॥ श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहखामी ॥ दिधिषाय्यः॥ दधातेत्विमित्वं षुक् च ॥ मित्र इव यो दिधिषाय्योऽभूत् ॥ वृञ एण्यः ॥ वरेण्यः ॥ स्तुवः क्सेय्यश्छन्दसि ॥ स्तुषेय्यं पुरुवर्चसम् ॥ राजेरन्यः ॥ राजन्यो वह्निः ॥ गृरम्योश्च ॥ शरण्यम् । रमण्यम् ॥ अर्तेर्निच ॥ अरण्यम् ॥ पर्जन्यः ॥ पृषु सेचने षस्य जः । पर्जन्यः शक्रमेघयोः ॥ वदेरान्यः ॥ वदान्यस्त्यागिवाग्मिनोः ॥ अमिनक्षियजिवधिपतिभ्योऽनन् ॥ अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं तनूरुहम् ॥ गडेरादेश्व कः ॥ कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ॥ वृश्चित् ॥ वरत्रा चर्ममयी रञ्जुः ॥ सुविदेः कत्रः ॥ सुविदत्रं कुटुम्बकम् ॥ कृतेर्नुम् च ॥ कृन्तनं लाङ्गलम् ॥ भृमृदृशियजिपर्विपच्यमितमिन मिहर्येभ्योऽतच ॥ दशभ्योऽतच् स्यात् । भरतः । मरतो मृत्युः । दर्शतः सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः । पचतोऽमिः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ॥ पृषिरञ्जिभ्यां कित् ॥ पृषतो मृगो बिन्दुश्च । रजतम् ॥ खलतिः ॥ स्खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिनिष्केशशिराः ॥ शीशपिरुगमिवञ्चिजीविप्राणिभ्योऽथः॥ सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्था श्च । वञ्चथो धूर्तः। वन्दीति पाठे वन्दते वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुप्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ॥ भृत्रश्चित् ॥ भरथो लोकपालः ॥ रुदिविदिभ्यां ङित् ॥ रोदितीति रुदथः शिशुः । वेत्तीति विदथः ॥ उपसर्गे वसेः॥ आवसथो गृहम् । संवसथो ग्रामः ॥ अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् ॥ त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो