________________
कृदन्ते उणादिषु तृतीयः पादः ।
३०७ वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभसः आकाशः। तपसः पक्षी चन्द्रश्च पतसः पक्षी । पनसः कण्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ॥ वेञस्तुट् च ॥ बाहुलकादात्वाभावः । वेतसः ॥ वहियुभ्यां णित् ॥ वाहसोऽजगरः । यावसस्तृणसंघातः ॥ वयश्च ॥ वय गतौ । वायसः काकः ॥ दिवः कित् ॥ दिवसम् । दिवसः ॥ कृशृशलिकलिगर्दिभ्योऽभच ॥ करभः । शरभः । शलभः । कलभः । गर्दभः ॥ ऋषिवृषिभ्यां कित् ॥ ऋषभः । वृषभः ॥ रुषेनिल्लुष् च ॥ रुष् हिंसायाम् । अस्मादभच् निकित्स्यात् लुषादेशश्च । लुषभो मत्तदन्तिनि ॥ रासिवल्लिभ्यां च ॥ रासभः । वल्लभः ॥ ज़विशिभ्यां झच ॥ जरन्तो महिषः । वेशन्तः पल्वलम् ॥ रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि ॥ रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्त्वान्ङीष् । रोहन्ती ॥ तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ॥ दशभ्यो झन् स्यात्स च पित् । तरन्तः समुद्रः । तरन्ती नौका । भवन्तः कालः । वहन्तो वायुः । वसन्त ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वम् । हखः । अयामन्तेति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ॥ हन्तेर्मुट हि च ॥ हेमन्तः ॥ भन्देनलोपश्च ॥ भदन्तः प्रवजितः ॥ ऋच्छेररः॥ ऋच्छरा वेश्या । बाहुलकाजर्जरझर्झरादयः ॥ अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ॥ षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ॥ कुवः क्ररन् ॥ कुररः पक्षिभेदः ॥ अङ्गिमदिमन्दिभ्य आरन् ॥ अङ्गारः। मन्दारो वराहः । मन्दारः ॥ गडेः कड च॥ कडारः ॥ शृङ्गारभृङ्गारौ ॥ शृभृभ्यामारन्नुम् गुक् हखश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ॥ कञ्जिमृजिभ्यां चित् ॥ कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ॥ कमेः किदुच्चोपधायाः ॥ चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ॥ तुषारादयश्च ॥ तुषारः । कासारः । सहार आम्रभेदः ॥ दीङो नुट् च ॥ दीनारः सुवर्णाभरणम् ॥ सर्तेरपः षुक् च ॥ सर्षपः ॥ उषिकुटिदलिकचिखिजिभ्यः कपन् ॥ उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ॥ कणेः संप्रसारणं च ॥ कुणपम् ॥ कपश्चाक्रवर्मणस्य ॥ खरे भेदः ॥ विटपपिष्टपविशिपोलपाः॥ चत्वारोऽमी कपन्प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलप कोमलं तृणम् ॥ वृतेस्तिकन् ॥ वर्तिका ॥ कृतिभिदिलतिभ्यः कित् ॥ कृत्तिका । भित्तिका भित्तिः । लत्तिका गोधा ॥ इष्यशिभ्यां तकन् ॥ इष्टका । अष्टका ॥ इणस्तशन्तशसुनौ ॥ एतशो ब्राह्मणः । स एव एतशाः ॥ वीपतिभ्यां तनन् ॥ वी गत्यादौ । वेतनम् । पत्तनम् ॥ इदलिभ्यां