________________
३०८
सिद्धान्तकौमुद्याम् भः॥ दर्भः । दल्भः स्यादृषिचक्रयोः ।। अतिगृभ्यां भन् ॥ अर्भः । गर्भः ॥ इणः कित् ॥ इभः । असिसञ्जिभ्यां क्थिन् ॥ अस्थि । सक्थि ॥ प्लुषिकुषिशुषिभ्यः क्सिः ॥ प्लक्षिर्वह्निः । कुक्षिः । शुक्षिातः ॥ अशेर्नित् । अक्षि ॥ इषेः क्सुः॥ इक्षुः॥ अवितृस्तृतत्रिभ्य ईः॥ अवीर्नारी रजस्वला । तरीनौः । स्तरीधूमः । तत्रीर्वीणादेर्गुणः ॥ यापोः किव च ॥ ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ॥ लक्षेमुट् च ॥ लक्ष्मीः ॥
इत्युणादिषु तृतीयः पादः ॥ वातप्रमीः ॥ वातशब्दे उपपदे प्रपूर्वान्माधातोरीप्रत्ययः स च कित् ॥ वातप्रमीः । अयं स्त्रीपुंसयोः ॥ ऋतन्यञ्जिवन्यजयर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निज्यतुजलिजिष्ठुजिष्ठजिसनस्यनिथिनुल्यसासानुकः ॥ द्वादशभ्यः क्रमात्स्युः । अर्तेः कलिच् यण् । बद्धमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायुः रात्रिश्च । अञ्जेरलिन् । अञ्जलिः । वनेरिष्टुच् । वनिष्ठुः स्थविरान्त्रम् । अञ्जरिष्ठच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ॥ श्रः करन् ॥ उत्तरसूत्रे किदहणादिह ककारस्य नेत्त्वम् । शर्करा ॥ पुषः कित् ॥ पुष्करम् ॥ कलश्च ॥ पुष्कलम् ॥ गमेरिनिः॥ गमिष्यतीति गमी ॥ आङि णित् ॥ आगामी । भुवश्च ॥ भावी ॥ प्रेः स्थः ॥ प्रस्थायी ॥ परमे स्थः कित् ॥ परमेष्ठी ॥ मन्थः॥ मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः । मन्थाः । मन्थानौ । मन्थानः ॥ पतःस्थ च ॥ पन्थाः । पन्थानौ ॥ खजेराकः ॥ खजाकः पक्षी ॥ बलाकादयश्च ॥ बलाका । शलाका । पताका ॥ पिनाकादयश्च ॥ पातेरित्त्वं नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ॥ कषिदूषिभ्यामीकन् ॥ कषीका पक्षिजातिः । दूषीका नेत्रयोमलम् ॥ अनिहृषिभ्यां किच ॥ अनीकम् । हृषीकम् ॥ चङ्कणः कङ्कणश्च ॥ कण शब्दे, अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घण्टिकायां कङ्कणीका सैव प्रतिसरापि च ॥ शृपृवृक्षां द्वे रुक चाभ्यासस्य ॥ शर्शरीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ॥ फर्फरीकादयश्च ॥ स्फुर स्फुरणे । अस्मादिकन् धातोः फर्फरादेशः । फर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झझरीकं शरीरम् । तित्तिडीको वृक्षभेदः । चरेर्नम् च । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुण्डरीकं वादिनम् । पुण्डरीको व्याघ्रोऽमिर्दिग्गजश्च ॥ ईषेः किस्खश्च ॥ इषीका शलाका ॥ ऋजेश्च ॥ ऋजीकः उपहतः ॥ सर्तेर्नुम् च ॥ सृणीका लाला ॥ मृडः कीकनकङ्कणी ॥ मृडीको मृगः । मृडङ्कणः शिशुः ॥ अलीकादयश्च ॥ कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वा