________________
कृदन्ते उणादिषु चतुर्थः पादः ।
३०९
द्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ॥ कृतृभ्यामीषन् । करीषोऽस्त्री शुष्कगोमये । तरीषः तरीता ॥ गृपृभ्यां किच ॥ शिरीषः । पुरीषम् ॥ अर्तेऋज च ॥ ऋजीषं पिष्टपचनम् || अम्बरीषः । अयं निपात्यते । अवि शब्दे | अम्बरीषः पुमान् भ्राष्ट्रम् । अमरस्तु, क्लीबेऽम्बरीषं भ्राष्ट्रो ना || कृवृपकटिपटिशौटिभ्य ईरन् ॥ करीरो वंशाङ्कुरः । शरीरम् । परीरं फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कण्टकः कामश्च । शौटीरस्त्यागिवीरयोः । ब्राह्मणादित्वात् प्यञ् । शौटीर्यम् ॥ वशेः कित् ॥ उशीरम् ॥ कशेर्मुट् च ॥ कश्मीरो देशः ॥ कृञ उच्च ॥ कुरीरं मैथुनम् ॥ घसेः किच्च ॥ क्षीरम् ॥ गभीरगम्भीरौ ॥ गमेर्भः पक्षे नुम् च ॥ विषा विहा ॥ स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ॥ पच एलिमच् ॥ पचेलिमो वह्निरव्योः ॥ शीङो धुक्लक्वलञ्वालनः ॥ चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवल: शेवालम् । बाहुलकाद्वस्य पोsपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ॥ मृकणिभ्यामूकोकणौ ॥ मरूको मृगः । काणूकः काकः ॥ वलेखकः ॥ वलूकः पक्षी उत्पलमूलं च ॥ उलूकादयश्च ॥ वले: संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता भल्लूकः ॥ शमेर्बुक्च ॥ शम्बूको जलशुक्तिः ॥ शलिमण्डिभ्यामूकण् ॥ शालूकं कन्दविलेषः । मण्डूकः ॥ नियो मिः ॥ नेमिः ॥ अर्तेरूच्च ॥ ऊर्मिः ॥ भुवः कित् ॥ भूमिः ॥ अश्नोते रश् च ॥ रश्मिः किरणो रज्जुश्च ॥ दल्मिः ॥ दल विशरणे । दल्मिरिन्द्रायुधम् ॥ वीज्याज्वरिभ्यो निः ॥ बाहुलकारणत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ॥ सृवृषिभ्यां कित् ॥ सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ॥ अङ्गेनलोपश्च ॥ अभिः ॥ वहिश्रिश्रुयुग्ला हात्वरिभ्यो नित् ॥ वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ॥ घृणिपृश्निपाणिचूर्णि भूर्णि ॥ एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः । पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पाष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वन् । भूर्णिर्धरणी ॥ वृदृभ्यां विन् ॥ वर्विर्धस्मरः । दर्विः ॥ नृगृस्तूजागृभ्यः क्विन् ॥ जीर्विः पशुः । शीर्विहिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः । दिवो द्वे दीर्घश्चाभ्यासस्य ॥ दीदिविः स्वर्गमोक्षयोः ॥ कृविघृष्विछविस्थविकिकीदिवि ॥ कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्हस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वीत् । किकीदिविश्वाषः । बाहुलकाद्धख दीर्घयोर्विनियमः । चाषेण किकी - दीविना ॥ पातेर्डतिः ॥ पतिः ॥ शकेऋतिन् ॥ शकृत् ॥ अमेरतिः ॥ अमतिः कालः || वहिवस्पर्तिभ्यश्चित् ॥ वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ॥ अचेः को वा ॥ अङ्कतिः । अञ्चतिर्वातः ॥ हन्तेरह च ॥ हन्तेरतिः स्यादंहादेशश्व