________________
३१०
सिद्धान्तकौमुद्याम् धातोः । हन्ति दुरितमनया अंहतिर्दानम् । प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥ रमेनित् ॥ रमतिः कालकामयोः ॥ सूङः क्रिः ॥ सूरिः ॥ अदिशदिभूशुभिभ्यः क्रिन् ॥ अद्रिः । शद्रिः शर्करा । भूरि प्रचुरम् । शुध्रिर्ब्रह्मा ॥ वज्रयादयश्च ॥ क्रिन्नन्ता निपात्यन्ते । वक्रिर्वाद्यभेदो गृहदारु पार्थास्थि च । वप्रिः क्षेत्रम् । अंहिरभिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः । बाहुलकाद्गुणः । भेरिः ॥ राशदिभ्यां त्रिप् ॥ रात्रिः । शत्रिः कुञ्जरः ॥ अदेस्त्रिनिश्च ॥ चात्रिप् । अत्री। अत्रिणौ । अत्रिणः । अत्रिः । अत्री । अत्रयः ॥ पतेरत्रिन ॥ पतत्रिः पक्षी ॥ मृकणिभ्यामीचिः॥ मरीचिः। कणीचिः पल्लवो निनादश्च ॥ श्वयतेश्चित् ॥ श्वयीचिर्व्याधिः ॥ वेस्रो डिच्च ॥ वीचिस्तरङ्गः । नसमासे अवीचिर्नरकभेदः ॥ ऋहनिभ्यामूषन् ॥ अरूषः सूर्यः । हनूषो राक्षसः ॥ पुरः कुषन् ॥ पुर अग्रगमने । पुरुषः । अन्येषामपीति दीर्घः । पूरुषः ॥ पृनहिकलिभ्य उषच ॥ परुषम् । महुषः । कलुषम् ॥ पीयेरूषन् ॥ पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ॥ मसूजेर्नुम् च ॥ मस्जेरन्त्यात्पूर्वो नुम् वाच्यः । मञ्जूषा ॥ गडेश्च ॥ गण्डूषः । गण्डूषा ॥ अर्तेररुः ॥ अररुः शत्रुः । अररू। अररवः ॥ कुटः किच ॥ कुटरुर्वस्त्रगृहम् । कित्त्वप्रयोजनं चिन्त्यम् ॥ शकादिभ्योऽटन् ॥ शकटोऽस्त्रियाम् । ककिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ॥ कृकदिकडिकटिभ्योऽम्बच् ॥ करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ॥ कदेर्णित्पक्षिणि ॥ कादम्बः कलहंसः ॥ कलिकोरमः ॥ कलमः । कर्दमः ॥ कुणिपुल्योः किन्दच ॥ कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ॥ कुपे, वश्च ॥ कुपिन्दकुविन्दौ तन्तुवाये ॥ नौ षर्घथिन् ॥ निषङ्गथिरालिङ्गकः ॥ उद्यतेश्चित् ॥ उदरथिः समुद्रः ॥ सतेर्णिच ॥ सारथिः ॥ खर्जिपिञ्जादिभ्य रोलचौ ॥ खर्जुरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिङ्गेलं कुशवर्तिः ॥ लङ्गेर्वृद्धिश्च ॥ लाङ्गुलम् । कुसूलः ॥ तमेव॑ग्वृद्धिश्च ॥ ताम्बूलम् ॥ शृणातेवुग्वृद्धिश्च ॥ शार्दूलः ॥ दुकोः कुक्च ॥ दुकूलम् । कुकूलम् ॥ कुवश्चट् दीर्घश्च ॥ कूची चित्रलेखनिका ॥ समीणः ॥ समीचः समुद्गः । समीची हरिणी ॥ सिवेष्टेरू च ॥ सूचो दर्भाङ्कुरः। सूची ॥ शमेन् ॥ शम्बो मुसलम् ॥ उल्बादयश्च ॥ बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्वं ताम्रम् । बिल्वम् ॥ स्थः स्तोऽम्बजबको ॥ तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ॥ शाशपिभ्यां ददनौ ॥ शादो जम्बालशष्पयोः । शब्दः ॥ अब्दादयश्च ॥ अवतीत्यशब्दः ॥ कौतेर्नुम् ॥ कुन्दः ॥ वलिमलितनिभ्यः कयन् ॥ वलयम् । मलयः । तनयः ।। वृहोः षुग्द्रुको च ॥ वृषय आश्रयः । हृदयम् ॥ मिपीभ्यां रुः ॥ मेरुः । पेरुः सूर्यः । बाहु