________________
कृदन्ते उणादिषु चतुर्थः पादः । लकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ॥ जवादयश्च ॥ जत्रु । जत्रुणी । अश्रु । अश्रुणी ॥ रुशांतिभ्यां कुन् ॥ रुरुमंगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाअखत्वम् ॥ जनिदाच्युसवमदिषमिनमिभृभ्य इत्वन्त्वन्नणकिन्शकस्यढडटाटचः॥ जनित्वौ मातापितरौ । दात्यो दाता । च्यौलो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्त्वाहिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ॥ अन्येभ्योऽपि दृश्यन्ते ॥ पेत्वममृतं भृशम् ॥ कुसेरुम्भोमेदेताः ॥ कुसुम्भम् । कुसुमम् । कुसीदम् । कुसीतो जनपदः ॥ सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ॥ सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पृ । पर्णसिर्जलगृहम् । तड आघाते । तण्डुलाः । अकि लक्षणे । उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । अिधृषा । ऋकारस्य इकारः । धिष्ण्यम् । शलेयः । शल्यं । वा पुंसि शल्यं शङ्कुर्ना ॥ मूशक्यबिभ्यःक्लः॥ मूलम् । शक्लः प्रियंवदे। अब्लो रसः । बाहुलकादमेः । अम्लः ॥ माछाससिभ्यो यः॥ माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ॥ जनेर्यक् ॥ ये विभाषा । जन्यं युद्धम् । जाया भार्या ॥ अध्यादयश्च ॥ यगन्ता निपात्यन्ते । हन्तेयुक् अडागमः उपधालोपश्च ॥ अन्या माहेयी । अन्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्या ॥ स्लामदिपद्यर्तिपृशकिभ्यो वनिप् ॥ नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ॥ शीनुशिरुहिजिक्षिसृधृभ्यः कनिप् ॥ शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः। जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ॥ ध्याप्योः संप्रसारणं च ॥ धीवा कर्मकरः । पीवा स्थूलः ॥ अदेर्ध च ॥ अध्वा । प्र ईरशदोस्तुट् च ॥ प्रेा प्रशत्त्वा च सागरः । प्रेवरी प्रशत्वरी च नदी ॥ सर्वधातुभ्य इन् । पचिरमिः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । मल्ली । केलिः । मसी परिमाणे । मसिः । बाहुलकाद्गुणः । कोटिः । होलिः । बोधिः । नन्दिः । कलिः ॥ हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च ॥ हरिविष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिती । वर्तिः । वेदिः । छेदिश्छेत्ता । कीर्तिः ॥ इगुपधात्कित् ॥ कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्वत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली । कूर्चिका ॥ भ्रमेः संप्रसारणं च ॥ भृमिर्वातः । बाहुलकाअमिः ॥ क्रमितमिशतिस्तम्भामत इच ॥ क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ॥ मनेरुच ॥ मुनिः ॥ वर्णे