________________
तद्धितेषु स्वार्थिकाः।
१५९ द्यन्तेभ्यः किम् । पूर्व ग्रामं गतः। दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति चेति ज्ञापकादसिरस्तातिं न बाधते ॥ दक्षिणोत्तराभ्यामतसुच् ।।३।२८ ॥ अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥ विभाषापरावराभ्याम् ।।३।२९॥ परतः । अवरतः । परस्तात् । अवरस्तात् ॥ अञ्चेलृक् ।।३॥३०॥ अञ्चत्यन्तादिक्शब्दादस्तातेर्लक् स्यात् ॥ लुक् तद्धितलुकि ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥ उपर्युपरिष्टात् ।।३।३१॥ अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिलरिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥ पश्चात् ।।३॥३२॥ अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥ उत्तराधरदक्षिणादातिः।५।३॥३४॥ उत्तरात् । अधरात् । दक्षिणात् ॥ एनबन्यतरस्यामदूरेऽपञ्चम्याः ५३॥३५॥ उत्तरादिभ्य एनब्बा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथाखं प्रत्ययाः । इह केचिदुत्तरादीननुवर्त्य दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् । अपरेण ग्रामम् ॥ दक्षिणादाच् ।५।३।३६ ॥ अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥ आहि च दूरे ॥५॥३॥३७॥ दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥ उत्तराच ।५।३।३८ ॥ उत्तराहि । उत्तरा ॥ संख्याया विधार्थे धा ।।३।४२॥ क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥ अधिकरणविचाले च ।।३।४३ ॥ द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात् । एकं राशिं पञ्चधा कुरु ॥ एकाद्धो ध्यमुञन्यतरस्याम् ।५।३।४४ ॥ ऐकध्यम् । एकधा ॥ द्वित्र्योश्च धमुञ् ।५।३२४५॥ आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ धमुञन्तात्स्वार्थे डदर्शनम् * ॥ पथि द्वैधानि ॥ एधाच ।५।३।४६॥ द्वेधा । त्रेधा ॥ याप्ये पाशप् ॥५॥३॥४७॥ कुत्सितो भिषक् भिषक्पाशः ॥ पूरणाद्भागे तीयादन् ।।३।४८॥ द्वितीयो भागो द्वितीयः । तृतीयः । खरे विशेषः ॥ तीयादीकक् खार्थे वाच्यः * ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ॥ न विद्यायाः * ॥ द्वितीया। तृतीया। विद्येत्येव ॥ प्रागेकादशभ्योऽछन्दसि ।।३॥४९॥ पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । पञ्चमः ॥ षष्ठाष्टमाभ्यां ञ च ।।३॥५०॥ चादन् । षष्ठो भागः पाष्ठः । षष्ठः । आष्टमः । अष्टमः । मानपश्वङ्गयोः कन्लुकौ च ।।३॥५१॥ षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । पष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । अस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र आनौ नित्याविति ज्ञापयति ॥ एकादाकिनिच्चासहाये ।५॥३॥५२॥ चात्कन्लुकौ । एकः। एकाकी । एककः ॥ भूतपूर्वे चरट् ।५।३।५३ ॥ आढ्यो भूतपूर्वः आब्यचरः ॥ षष्ट्या रूप्य च ।५॥३॥५४॥ षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च ।