________________
अष्टाध्यायीसूत्रपाठः । अ० ४ पा० १.
४०३ अनो बहुव्रीहेः ॥ १३ डाबुभाभ्यामन्यतरस्याम् ॥ १४ अनुपसर्जनात् ॥ १५ टिड्डाणद्धयसज्दघ्नमात्रच्तयपठकठकञ्चरपः ॥ १६ यञश्च ॥ १७ प्राचां ष्फ तद्धितः ॥ १८ सर्वत्र लोहितादिकतन्तेभ्यः ॥ १९ कौरव्यमाण्डूकाभ्यां च ॥ २० वयसि प्रथमे ॥ १ ॥ २१ द्विगोः ॥ २२ अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥ २३ काण्डान्तात्क्षेत्रे ॥ २४ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ २५ बहुव्रीहेरूधसो ङीष् ॥ २६ संख्याव्ययादेर्डीप् ॥ २७ दामहायनान्ताच्च ॥ २८ अन उपधालोपिनोऽन्यतरस्याम् ॥ २९ नित्यं संज्ञाछन्दसोः ॥ ३० केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ॥ ३१ रात्रेश्चाजसौ ॥ ३२ अन्तर्वत्पतिवतोर्नुक् ॥ ३३ पत्यु? यज्ञसंयोगे ॥ ३४ विभाषा सपूर्वस्य ॥ ३५ नित्यं सपल्यादिषु ॥ ३६ पूतक्रतोरै च ॥ ३७ वृषाकप्यग्निकुसितकुसिदानामुदात्तः ॥ ३८ मनोरौ वा ॥ ३९ वर्णादनुदात्तात्तोपधात्तो नः ॥ ४० अन्यतो ङीष् ॥ २ ॥ ४१ षिद्गौरादिभ्यश्च ॥ ४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४३ शोणात्प्राचाम् ॥ ४४ वोतो गुणवचनात् ॥ ४५ बह्वादिभ्यश्च ॥ ४६ नित्यं छन्दसि ॥ ४७ भुवश्च ॥ ४८ पुंयोगादाख्यायाम् ॥ ४९ इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥ ५० क्रीतात्करणपूर्वात् ॥ ५१ क्तादलपाख्यायाम् ॥ ५२ बहुव्रीहेश्चान्तोदात्तात् ॥ ५३ अखापूर्वपदाद्वा ॥ ५४ खानाच्चोपसर्जनादसंयोगोपधात् ॥ ५५ नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच्च ॥ ५६ न क्रोडादिबह्वचः ॥ ५७ सहनविद्यमानपूर्वाच्च ॥ ५८ नखमुखात्संज्ञायाम् ॥ ५९ दीर्घजिह्वी च च्छन्दसि ॥ ६० दिक्पूर्वपदान्ङीप् ॥ ३ ॥ ६१ वाहः ॥ ६२ सख्यशिश्वीति भाषायाम् ॥ ६३ जातेरस्त्रीविषयादयोपधात् ॥ ६४ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥ ६५ इतो मनुष्यजातेः ॥ ६६ ऊतः ॥ ६७ बाहन्तात्संज्ञायाम् ॥ ६८ पङ्गोश्च ॥ ६९ ऊरूत्तरपदादौपम्ये ॥ ७० संहितशफलक्षणवामादेश्च ॥ ७१ कद्रुकमण्डल्योश्छन्दसि ॥ ७२ संज्ञायाम् ॥ ७३ शारिवाद्यो ङीन् ॥ ७४ यङश्चाप् ॥ ७५ आवव्याच्च ॥ ७६ तद्धिताः ॥ ७७ यूनस्तिः ॥ ७८ अणिोरनार्षयोर्गुरूपोत्तमयोः प्यङ्गोत्रे ॥ ७९ गोत्रावयवात् ॥ ८० क्रौड्यादिभ्यश्च ॥ ४ ॥ ८१ दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ॥ ८२ समर्थानां प्रथमाद्वा ॥ ८३ प्राग्दीव्यतोऽण् ॥ ८४ अश्वपत्यादिभ्यश्च ।। ८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ॥ ८६ उत्सादिभ्योऽञ् ॥ ८७ स्त्रीपुंसाभ्यां ननौ भवनात् ॥ ८८ द्विगो गनपत्ये ॥ ८९ गोत्रेऽलुगचि ॥ ९० यूनि लुक् ॥ ९१ फक्फिोरन्यतरस्याम् ॥ ९२ तस्यापत्यम् ॥ ९३ एको गोत्रे ॥ ९४ गोत्राबून्यस्त्रियाम् ॥ ९५ अत इञ् ॥ ९६ बाह्वादिभ्यश्च ॥ ९७ सुधातुरकङ् च ॥ ९८ गोत्रे कुञ्जादिभ्यश्फञ् ॥ ९९ नडादिभ्यः फक् ॥ १०० हरितादिभ्योऽञः ॥ १०१ यञिोश्च ॥ १०२ शरद्वच्छुनकद भृगुवत्साग्रायणेषु ॥ १०३ द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥ १०४