________________
४०.२
सिद्धान्तकौमुद्याम् ।
वहोः ॥ ४४ ऊर्ध्वे शुषिपूरोः || ४५ उपमाने कर्मणि च ॥ ४६ कषादिषु यथाविध्यनुप्रयोगः ॥ ४७ उपदंशस्तृतीयायाम् ॥ ४८ हिंसार्थानां च समानकर्मकाणाम् ॥ ४९ सप्तम्यां चोपपीडरुधकर्षः ।। ५० समासत्तौ ॥ ५१ प्रमाणे च ।। ५२ अपादाने परीप्सायाम् ॥ ५३ द्वितीयायां च ॥ ५४ खावे ॥ ५५ परिक्लिश्यमाने च ॥ ५६ विशिपतिपदिकन्दां व्याप्यमानासेव्यमानयोः ॥ ५७ अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५८ नाम्यादिशिग्रहोः ॥ ५९ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ६० तिर्यच्यपवर्गे ॥ ३ ॥ ६१ स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ६२ नाधार्थप्रत्यये च्व्यर्थे ॥ ६३ तूष्णीमि भुवः ॥ ६४ अन्वच्यानुलोम्ये ॥ ६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ६६ पर्याप्तिवचने - ष्वलमर्थेषु ॥ ६७ कर्तरि कृत् ॥ ६८ भव्य गेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ॥ ६९ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ७० तयोरेव कृत्यक्तखलर्थाः ॥ ७१ आदिक - र्मणि क्तः कर्तरि च ॥ ७२ गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुह जीर्यतिभ्यश्च ॥ ७३ दाशगोघ्नौ संप्रदाने ॥ ७४ भीमादयोऽपादाने || ७५ ताभ्यामन्यत्रोणादयः ॥ ७६ क्तोऽधि - करणे च धौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ७७ लस्य || ७८ तिप्तस्झिसिप्थस्थमिप्वस्मस्तातांझथासाथांध्वमिडुहिमहिङ् ॥ ७९ टित आत्मनेपदानां टेरे ॥ ८० थासः से ॥ ४ ॥ ८१ लिटस्तझयोरेशिरेच् ॥ ८२ परस्मैपदानां णलतुसुस्थल सणल्वमाः || ८३ विदो लटो वा ॥ ८४ ब्रुवः पञ्चानामादित आहो ब्रुवः ॥ ८५ लोटो लवत् ॥ ८६ एरुः ॥ ८७ से पिच ॥ ८८ वा छन्दसि ॥ ८९ मेनिः ॥ ९० आमेतः ॥ ९९ सवाभ्यां वामौ ॥ ९२ आड्डुतमस्य पिच ॥ ९३ ए ऐ ॥ ९४ लेटोsडाटौ ॥ ९५ आत ऐ ॥ ९६ वैतोऽन्यत्र ॥ ९७ इतश्च लोपः परस्मैपदेषु ।। ९८ स उत्तमस्य ॥ ९९ नित्यं ङितः ॥ १०० इतश्च ॥५॥ १०१ तस्थस्थमिपां तांतंतामः ॥ १०२ लिङः सीयुट् ॥ १०३ यासुट्परस्मैपदेषूदात्तो ङिच्च ॥ १०४ किदाशिषि ॥ १०५ झस्य रन् ॥ १०६ झटोऽत् ॥ १०७ सुद् तिथोः ॥ १०८ झेर्जुस् ॥ १०९ सिजभ्यस्तविदिभ्यश्च ॥ ११० आतः ॥ १११ लङः शाकटायनस्यैव ।। ११२ द्विषश्च ॥ ११३ तिङ्शित्सार्वधातुकम् ॥ ९१४ आर्धधातुकं शेषः ॥ ११५ लिट् च ॥ ११६ लिङाशिषि ॥ १९७ छन्दस्युभयथा ॥ " धातुसंबन्धेसमानक-. र्तृकयोरधिकरणेखाङ्गेलिटस्तस्थस्थ मिपां सप्तदश" || इति तृतीयोऽध्यायः ॥
चतुर्थोऽध्यायः । प्रथमः पादः ।
१ ङयाप्प्रातिपदिकात् ॥ २ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसास्ङ्योस्सुप् ॥ ३ स्त्रियाम् ४ अजाद्यतष्टाप् ॥ ५ ऋनेभ्यो ङीप् । ६ उगितश्च ॥ ७ वनो र च ॥ ८ पादोऽन्यतरस्याम् ॥ ९टावृचि ॥ १० न षट्स्वस्रादिभ्यः ॥ ११ मनः ॥ १२