________________
अष्टाध्यायीसूत्रपाठः । अ० ३ पा० ४. मित्ते लङ् क्रियातिपत्तौ ॥ १४० भूते च ॥ ७॥ १४१ वोताप्योः ॥ १४२ गर्दायां लडपिजात्वोः ॥ १४३ विभाषा कथमि लिङ् च ॥ १४४ किंवृत्ते लिङ्लटौ ॥ १४५ अनवकुस्यमर्षयोरकिंवृत्तेऽपि ॥ १४६ किंकिलास्त्यर्थेषु लट् ॥ १४७ जातुयदोर्लिङ् ॥ १४८ यच्चयत्रयोः ॥ १४९ गर्दायां च ॥ १५० चित्रीकरणे च ॥ १५१ शेषे लडयदौ ॥ १५२ उताप्योः समर्थयोर्लिङ् ॥ १५३ कामप्रवेदनेऽकच्चिति ॥ १५४ संभावनेऽलमिति चेत्सिद्धाप्रयोगे ॥ १५५ विभाषा धातौ संभावनवचनेऽयदि ॥ १५६ हेतुहेतुमतोर्लिङ् ॥ १५७ इच्छार्थेषु लिङ्लोटौ ॥ १५८ समानकर्तृकेषु तुमुन् ॥ १५९ लिङ् च ॥ १६० इच्छार्थेभ्यो विभाषा वर्तमाने ॥ ८ ॥ १६१ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ १६२ लोट् च ॥ १६३ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ १६४ लिङ् चोर्ध्वमौहर्तिके ॥ १६५ स्मे लोट् ॥ १६६ अधीष्टे च ॥ १६७ कालसमयवेलासु तुमुन् ॥ १६८ लिङ् यदि ॥ १६९ अर्हे कृत्यतृचश्च ॥ १७० आवश्यकाधमWयोर्णिनिः ॥ १७१ कृत्याश्च ॥ १७२ शकि लिङ् च ॥ १७३ आशिषि लिङ्लोटौ ॥ १७४ क्तिच्क्तौ च संज्ञायाम् ॥ १७५ माङि लुङ् ॥ १७६ स्मोत्तरे लङ् च ॥ “उणादयइडोनिवासव्यधजपोरपघनइच्छा हलश्चवोताप्योर्विधिषोडश" ॥
चतुर्थः पादः। १ धातुसंबन्धे प्रत्ययाः ॥ २ क्रियासमभिहारे लोट् लोटो हिखौ वा च तध्वमोः ॥ ३ समुच्चयेऽन्यतरस्याम् ॥ ४ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ५ समुच्चये सामान्यवचनस्य ॥ ६ छन्दसि लुङ्लङ्लिटः ॥ ७ लिङर्थे लेट् ॥ ८ उपसंवादाशङ्कयोश्च ॥ ९ तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ॥ १० प्रयै रोहिष्यै अव्यथिष्यै ॥ ११. दृशे विख्ये च ॥ १२ शकि णमुल्कमुलौ ॥ १३ ईश्वरे तोसुन्कसुनौ ॥ १४ कृत्यार्थे तवैकेन्केन्यत्वनः ॥ १५ अवचक्षे च ॥ १६ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ १७ सृपितृदोः कसुन् ॥ १८ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥ १९ उदीचां माङो व्यतीहारे ॥ २० परावरयोगे च ॥ १ ॥ २१ समानकर्तृकयोः पूर्वकाले ॥ २२ आभीक्ष्ण्ये णमुल च ॥ २३ न यद्यनाकाझे ॥ २४ विभाषाग्रेप्रथमपूर्वेषु ॥ २५ कर्मण्याक्रोशे कृञः खमुञ् ॥ २६ स्वादुमि णमुल् ॥ २७ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ २८ यथातथयोरसूयाप्रतिवचने ॥ २९ कर्मणि दृशिविदोः साकल्ये ॥ ३० यावति विन्दजीवोः ॥ ३१ चर्मोदरयोः पूरेः ॥ ३२ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३३ चेले नोपेः ॥ ३४ निमूलसमूलयोः कषः ॥ ३५ शुष्कचूर्णरूक्षेषु पिषः ॥ ३६ समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३७ करणे हनः ॥ ३८ स्नेहने पिषः ॥ ३९ हस्ते वर्तिग्रहोः ॥ ४० खे पुषः ॥ २॥ ४१ अधिकरणे बन्धः ॥ ४२ संज्ञायाम् ॥ ४३ कत्रो वपुरुषयोर्नशि