________________
४००
सिद्धान्तकौमुद्याम् २॥ ४१ निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ४२ संघे चानौत्तराधर्ये ॥ ४३ कर्मव्यतिहारे णच्त्रियाम् ॥ ४४ अभिविधौ भाव इनुण् ॥ ४५ आक्रोशेऽवन्योर्ग्रहः ॥ ४६ प्रे लिप्सायाम् ॥ ४७ परौ यज्ञे ॥ ४८ नौ वृ धान्ये ॥ ४९ उदि श्रयतियौतिपूद्रुवः ॥ ५० विभाषाऽऽङि रुप्लुवोः ॥ ५१ अवे ग्रहो वर्षप्रतिबन्धे ॥ ५२ प्रे वणिजाम् ॥ ५३ रश्मौ च ॥ ५४ वृणोतेराच्छादने ॥ ५५ परौ भुवोऽवज्ञाने ॥ ५६ एरच् ॥ ५७ ऋदोरप् ॥ ५८ ग्रहवृदृनिश्चिगमश्च ॥ ५९ उपसर्गेऽदः ॥ ६० नौ ण च ॥ ३ ॥ ६१ व्यधजपोरनुपसर्गे ॥ ६२ खनहसोर्वा ॥ ६३ यमः समुपनिविषु च ॥ ६४ नौ गदनदपठखनः ॥ ६५ कणो वीणायां च ॥ ६६ नित्यं पणः परिमाणे ॥ ६७ मदोऽनुपसर्गे ॥ ६८ प्रमदसंमदौ हर्षे ॥ ६९ समु. दोरजः पशुषु ॥ ७० अक्षेषु ग्लहः ॥ ७१ प्रजने सर्तेः ॥ ७२ ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ७३ आङि युद्धे ॥ ७४ निपानमाहावः ॥ ७५ भावेऽनुपसर्गस्य ॥ ७६ हनश्च वधः ॥ ७७ मूर्ती घनः ॥ ७८ अन्तर्घनो देशे ॥ ७९ अगारैकदेशे प्रघणः प्रघाणश्च ॥ ८० उद्धनोऽत्याधानम् ॥ ४ ॥ ८१ अपघनोऽङ्गम् ॥ ८२ करणेऽयोविद्रुषु ॥ ८३ स्तम्बे क च ॥ ८४ परौ घः॥ ८५ उपन्न आश्रये ॥ ८६ संघोद्धौ गणप्रशंसयोः॥ ८७ निघो निमितम् ॥ ८८ ड्डितः क्रिः ॥ ८९ द्वितोऽथुच् ॥ ९० यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ९१ खपो नन् ॥ ९२ उपसर्गे घोः किः ॥ ९३ कर्मण्यधिकरणे च ॥ ९४ स्त्रियां क्तिन् ॥ ९५ स्थागापापचो भावे ॥ ९६ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ९७ उतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ९८ व्रजयजो वे क्यप् ॥ ९९ संज्ञायां समजनिषदनिपतमनविदषुशीभृञिणः ॥ १०० कृञः श च ॥ ५॥ १०१ इच्छा ॥ १०२ अ प्रत्ययात् ॥ १०३ गुरोश्व हलः ॥ १०४ षिद्भिदादिभ्योऽङ् ॥ १०५ चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ १०६ आतश्चोपसर्गे ॥ १०७ ण्यासश्रन्थो युच् ॥ १०८ रोगाख्यायां ण्वुल्बहुलम् ॥ १०९ संज्ञायाम् ॥ ११० विभाषाख्यानपरिप्रश्नयोरिञ्च ॥ १११ पर्यायार्हणोत्पत्तिषु ण्वुच् ॥ ११२ आक्रोशे नञ्यनिः ॥ ११३ कृत्यल्युटो बहुलम् ॥ ११४ नपुंसके भावे क्तः ।। ११५ ल्युट् च ॥ ११६ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ॥ ११७ करणाधिकरणयोश्च ॥ ११८ पुंसि संज्ञायां घः प्रायेण ॥ ११९ गोचरसंचरमहव्रजव्यजापणनिगमाश्च ॥ १२० अवे तृस्त्रोर्घञ् ॥ ३ ॥ १२१ हलश्च ॥ १२२ अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥ १२३ उदकोऽनुदके ॥ १२४ जालमानायः ॥ १२५ खनो घ च ॥ १२६ ईषदुःसुषु कृच्छ्राकृच्छार्थेषु खल् ॥ १२७ कर्तृकर्मणोश्च भूकृोः ॥ १२८ आतो युच् ॥ १२९ छन्दसि गत्यर्थेभ्यः ॥ १३० अन्येभ्योऽपि दृश्यते ॥ १३१ वर्तमानसामीप्ये वर्तमानवद्वा ॥ १३२ आशंसायां भूतवच्च ॥ १३३ क्षिप्रवचने लट् ॥१३४ आशंसावचने लिङ् ॥ १३५ नानद्यतनवक्रियाप्रबन्धसामीप्ययोः॥ १३६ भविष्यति मर्यादावचनेऽवरस्मिन् १३७ कालविभागे चानहोरात्राणाम् ॥ १३८ परस्मिन्विभाषा ॥ १३९ लिङ्नि
EEEEEEEEEEEEE