________________
अष्टाध्यायीसूत्रपाठः । अ०३ पा० ३.
३९९ कत्थस्रम्भः ॥ १४४ अपे च लषः ॥ १४५ प्रे लपसृद्रुमथवदवसः ॥ १४६ निन्दहिंसक्तिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ् ॥ १४७ देविक्रुशोश्चोपसर्गे ॥ १४८ चलनशब्दार्थादकर्मकाद्युच् ॥ १४९ अनुदात्तेतश्च हलादेः ॥ १५० जुचंक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ १५१ क्रुधमण्डार्थेभ्यश्च ॥ १५२ न यः ॥ १५३ सूददीपदीक्षश्च ॥ १५४ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् ॥ १५५ जल्पभिक्षकुट्टलुण्टवृङः षाकन् ॥ १५६ प्रजोरिनिः ॥ १५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ॥ १५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ॥ १५९ दाधेसिशदसदो रुः ॥ १६० सृघस्यदः क्मरच् ॥ ८॥ १६१ भञ्जभासमिदो घुरच् ॥ १६२ विदिभिदिच्छिदेः कुरच् ॥ १६३ इण्नशजिसर्तिभ्यः करप् ॥ १६४ गत्वरश्च ॥ १६५ जागरूकः ॥ १६६ यजजपदशां यङः ॥ १६७ नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ १६८ सनाशंसभिक्ष उः ॥ १६९ विन्दुरिच्छुः ॥ १७० क्याच्छन्दसि ॥ १७१ आगमहनजनः किकिनौ लिट् च ॥ १७२ स्वपितृषोर्नजिङ् ॥ १७३ शृवन्द्योरारुः ॥ १७४ भियः क्रु क्लु कनौ ॥ १७५ स्थेशभासपिसकसो वरच् ॥ १७६ यश्च यङः ॥ १७७ भ्राजभासधुर्विद्युतोर्जिपूजुग्रावस्तुवः किम् ॥ १७८ अन्येभ्योऽपि दृश्यते ॥ १७९ भुवः संज्ञान्तरयोः ॥ १८० विप्रसंभ्यो संज्ञायाम् ॥ ९॥ १८१ धः कर्मणि ष्ट्रन् ॥ १८२ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ॥ १८३ हलसूकरयोः पुवः ॥ १८४ अर्तिलूधूसूखनसहचर इत्रः ॥ १८५ पुवः संज्ञायाम् ॥ १८६ कर्तरि चर्षिदेवतयोः ॥ १८७ जीतः क्तः ॥ १८८ मतिबुद्धिपूजार्थेभ्यश्च ॥ "कर्मणि दिवापूःसर्वसत्सूबहुलमन्येष्वपिनन्वोःशमितिभञ्जभासधःकर्मण्यष्टौ" ॥
तृतीयः पादः। १ उणादयो बहुलम् ॥ २ भूतेऽपि दृश्यन्ते ॥ ३ भविष्यति गम्यादयः ॥ ४ यावत्पुरानिपातयोर्लट् ॥ ५ विभाषा कदाकोः ॥ ६ किंवृत्ते लिप्सायाम् ॥ ७ लिप्स्यमानसिद्धौ च ॥ ८ लोडर्थलक्षणे च ॥ ९ लिङ् चोर्ध्वमौहूर्तिके ॥ १० तुमुन्ण्वुलौ क्रियायां क्रिया
याम् ॥ ११ भाववचनाश्च ॥ १२ अण्कर्मणि च ॥ १३ लट् शेषे च ॥ १४ लदः सद्वा ॥ १५ अनद्यतने लुट् ॥ १६ पदरुजविशस्पृशो घञ् ॥ १७ स स्थिरे ॥ १८ भावे ॥ १९ अकर्तरि च कारके संज्ञायाम् ॥ २० परिमाणाख्यायां सर्वेभ्यः ॥ १ ॥ २१ इङश्च ॥ २२ उपसर्गे रुवः ॥ २३ समि युद्रुदुवः ॥ २४ श्रिणीभुवोऽनुपसर्गे ॥ २५ वौ क्षुश्रुवः ॥ २६ अवोदोर्नियः ॥ २७ प्रे द्रुस्तुस्रुवः ॥ २८ निरभ्योः पूल्वोः ॥ २९ उन्योHः ॥ ३० कृ धान्ये ॥ ३१ यज्ञे समि स्तुवः ॥ ३२ प्रे स्त्रोऽयज्ञे ॥ ३३ प्रथने वावशब्दे ॥ ३४ छन्दोनाम्नि च ॥ ३५ उदि ग्रहः ॥ ३६ समि मुष्टौ ॥ ३७ परिन्योर्नीणो ताभ्रेषयोः ।। ३८ परावनुपात्यय इणः ॥ ३९ व्युपयोः शेतेः पर्याये ॥ ४० हस्तादाने चेरस्तेये ॥