________________
३९८
.. सिद्धान्तकौमुद्याम् । न्ताध्वदूरपारसर्वानन्तेषु डः ॥ ४९ आशिषि हनः ॥ ५० अपे क्लेशतमसोः ॥ ५१ कुमारशीर्षयोणिनिः ॥ ५२ लक्षणे जायापत्योष्टक् ॥ ५३ अमनुष्यकर्तृके च ॥ ५४ शक्तौ हस्तिकपाटयोः ॥ ५५ पाणिघताडघौ शिल्पिनि ॥ ५६ आढ्यसुभगस्थूलपलितनमान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ ५७ कर्तरि भुवः खिष्णुच्खुकौ ॥ ५८ स्पृशोऽनुदके किन् ॥ ५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ॥ ६० त्यदादिषु दृशोऽनालोचने कञ्च ॥ ३ ॥ ६१ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ॥ ६२ भजो ण्विः ॥ ६३ छन्दसि सहः ॥ ६४ वहश्च ॥ ६५ कव्यपुरीषपुरीप्येषु ज्युट् ॥ ६६ हव्येऽनन्तःपादम् ॥ ६७ जनसनखनक्रमगमो विट् ॥ ६८ अदोऽनन्ने ॥ ६९ क्रव्ये च ॥ ७० दुहः कब्धश्च ॥ ७१ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥ ७२ अवे यजः ॥ ७३ विजुपे छन्दसि ॥ ७४ आतो मनिन्वनिब्वनिपश्च ॥ ७५ अन्येभ्योऽपि. दृश्यन्ते ॥ ७६ किच ॥ ७७ स्थः क च ॥ ७८ सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७९ कर्तर्युपमाने ॥ ८० व्रते ॥ ४ ॥ ८१ बहुलमाभीक्ष्ण्ये ॥ ८२ मनः ॥ ८३ आत्ममाने खश्च ॥ ८४ भूते ॥ ८५ करणे यजः ॥ ८६ कर्मणि हनः ॥ ८७ ब्रह्मभ्रूणवृत्रेषु विप् ॥ ८८ बहुलं छन्दसि ॥ ८९ सुकर्मपापमन्त्रपुण्येषु कृञः ॥ ९० सोमे सुञः ॥ ९१ अग्नौ चेः ॥ ९२ कर्मण्यम्या. ख्यायाम् ॥ ९३ कर्मणीनिविक्रियः ॥ ९४ दृशेः कनिप् ॥ ९५ राजनि युधिकृञः ॥ ९६ सहे च ॥ ९७ सप्तम्यां जनेर्डः ॥ ९८ पञ्चम्यामजातौ ॥ ९९ उपसर्गे च संज्ञायाम् ॥ १०० अनौ कर्मणि ॥ ५ ॥ १०१ अन्येष्वपि दृश्यते ॥ १०२ निष्ठा ॥ १०३ सुयजोनिप् ॥ १०४ जीर्यतेरतॄन् ॥ १०५ छन्दसि लिट् ॥ १०६ लिटः कानज्वा ॥ १०७ कसुश्च ॥ १०८ भाषायां सदवसश्रुवः ॥ १०९ उपेयिवाननाश्वाननूचानश्च ॥ ११० लुङ् ॥ १११ अनद्यतने लङ् ॥ ११२ अभिज्ञावचने लट् ॥ ११३ न यदि ॥ ११४ विभाषा साकाङ्के ॥ ११५ परोक्षे लिट् ॥ ११६ हशश्वतोर्लङ् च ॥ ११७ प्रश्ने चासन्नकाले ॥ ११८ लट् स्मे ॥ ११९ अपरोक्षे च ॥ १२० ननौ पृष्टप्रतिवचने ॥ ६ ॥ १२१ नन्वोविभाषा ॥ १२२ पुरि लुङ् चास्मे ॥ १२३ वर्तमाने लट् ॥ १२४ लटः शतृशानचावप्रथमासमानाधिकरणे ॥ १२५ संबोधने च ॥ १२६ लक्षणहेत्वोः क्रियायाः ॥ १२७ तौ सत् ॥ १२८ पूड्यजोः शानन् ॥ १२९ ताच्छील्यवयोवचनशक्तिषु चानश ॥ १३० इधार्योः शत्रकृच्छृिणि ॥ १३१ द्विषोऽमित्रे ॥ १३२ सुओ यज्ञसंयोगे ॥ १३३ अर्हः प्रशंसायाम् ॥ १३४ आक्केस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ १३५ तृन् ॥ १३६ अलंकृग्निराकृअजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥ १३७ णेश्छन्दसि ॥ १३८ भुवश्च ॥ १३९ ग्लाजिस्थश्च ग्नुः ॥ १४० त्रसिगृधिधृषिक्षिपेः नुः ॥ ७॥ १४१ शमित्यष्टाभ्यो घिनुण ॥ १४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ॥ १४३ वौ कषलस