________________
अष्टाध्यायीसूत्रपाठः । अ० ३ पा० २०
पक्ष्येषु च ॥ १२० विभाषा कृवृषोः ॥ ६ ॥ १२१ युग्यं च पत्रे || १२२ अमावस्यदन्यतरस्याम् ॥ १२३ छन्दसि निष्टर्क्यदेवयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापूच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ॥ १२४ ऋहलोर्ण्यत् ॥ १२५ ओरावश्यके ॥ १२६ आसुयुवपिरपिलपित्रपिचमश्च ॥ १२७ आनाय्योऽनित्ये ॥ १२८ प्रणाय्योऽसंमतौ ॥ १२९ पाय्यसांनाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु ॥ १३० ऋतौ कुण्डपाय्यसंचाय्यैौ ॥ १३१ अग्नौ परिचाय्योपचाय्यसमूह्याः ॥ १३२ चित्याग्निचित्ये च ॥ १३३ ण्वुल्तृचौ ॥ १३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ १३५ इगुपधज्ञाप्रीकिरः कः ॥ १३६ आतश्चोपसर्गे ॥ १३७ प्राघ्राध्माधेड्डशः शः ॥ १३८ अनुपसर्गाल्लिम्पबिन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥ १३९ ददातिदधात्योर्विभाषा ॥ १४० ज्वलि - तिकसन्तेभ्यो णः ॥ ७ ॥ १४१ श्याद्व्यधासुसंस्त्रतीणवसावहृलिहश्लिषश्वसश्च ॥ १४२ दुन्योरनुपसर्गे ॥ १४३ विभाषा ग्रहः ॥ १४४ गेहे कः ॥ १४५ शिल्पिनि वन् ॥ १४६ गःस्थकन् ॥ १४७ ण्युट् च ॥ १४८ हश्च व्रीहिकालयोः ॥ १४९ पुसृल्वः समभिहारे वुन् ॥ १५० आशिषि च ॥ " प्रत्ययो मुण्डविदांदीपजन त्र्यादिभ्योऽवद्ययुग्यं च श्याद्व्यधा दश" ॥
३९७
द्वितीयः पादः ।
१ कर्मण्यण् ॥ २ ह्वावामश्च ॥ ३ आतोऽनुपसर्गे कः ॥ ४ सुपिस्थः ॥ ५ तुन्दशोकयोः परिमृजापनुदोः ६ ॥ प्रे दाज्ञः ॥ ७ समि ख्यः ॥ ८ गापोष्टक् ॥ ९ हरतेरनुद्यमनेऽच् ॥ १० वयसि च ॥ ११ आङि ताच्छील्ये ॥ १२ अर्हः ॥ १३ स्तम्बकर्णयो रमिजपोः ॥ १४ शमि धातोः संज्ञायाम् ॥ १५ अधिकरणे शेतेः ॥ १६ चरेष्टः || १७ भिक्षासेनादायेषु च ॥ १८ पुरोग्रतोऽग्रेषु सर्तेः ॥ १९ पूर्वे कर्तरि ॥ २० कृञो हेतुताच्छील्यानुलोम्येषु ॥ १ ॥ २१ दिवाविभानिशाप्रभाभास्कारान्तानन्तादि बहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाहहर्यत्तद्धनुररुःषु ॥ २२ कर्मणि भृतौ ॥ २३ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥ २४ स्तम्बशकृतोरिन् ॥ २५ हरतेर्हतिनाथयोः पशौ ॥ २६ फलेग्रहिरात्मम्भरिश्च ॥ २७ छन्दसि वनसनरक्षिमथाम् ॥ २८ एजेः खश् ॥ २९ नासिकास्तनयोर्ध्याधेटोः ॥ ३० नाडीमुष्टयोश्च ॥ ३१ उदि कूले रुजिवहोः || ३२ वहा लिह: ॥ ३३ परिमाणे पचः ॥ ३४ मितनखे च ॥ ३५ विध्वरुषोस्तुदः ॥ ३६ असूर्यललाटयोर्द्दशितपोः ॥ ३७ उग्रपश्येरंमदपाणिधमाश्च ॥ ३८ प्रियवशे वदः खच् ॥ ३९ द्विषत्परयोस्तापेः ॥ ४० वाचि यमो व्रते ॥ २ ॥ ४१ पूः सर्वयोर्दारिसहोः ॥ ४२ सर्वकूलाअकरीषेषु कषः ॥ ४३ मेघर्तिभयेषु कृञः ॥ ४४ क्षेमप्रियमद्रेऽच ॥ ४५ आशिते भुवः करणभावयोः ॥ ४६ संज्ञायां भृतृवृजिधारिसहितपिदमः ॥ ४७ गमश्च ॥ ४८ अन्तात्य