________________
३९६
सिद्धान्तकौमुद्याम् वीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥ २६ हेतुमति च ॥ २७ कण्डा. दिभ्यो यक् ॥ २८ गुपूधूपविच्छिपणिपनिभ्य आयः ॥ २९ ऋतेरीयङ् ॥ ३० कमेणिङ् ॥ ३१ आयादय आर्धधातुके वा ॥ ३२ सनाद्यन्ता धातवः ॥ ३३ स्यतासी ललुटोः ॥ ३४ सिब्बहुलं लेटि ॥ ३५ कास्प्रत्ययादाममन्त्रे लिटि ॥ ३६ इजादेश्व गुरुमतोऽनृच्छः ॥ ३७ दयायासश्च ॥ ३८ उषविदजागृभ्योऽन्यतरस्याम् ॥ ३९ भीहीभृहुवां श्लवच्च ॥ ४० कृञ्चानुप्रयुज्यते लिटि ॥ २ ॥ ४१ विदांकुर्वन्त्वित्यन्यतरस्याम् ॥ ४२ अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि ॥ ४३ चिल लुङि ॥ ४४ च्लेः सिच् ॥ ४५ शल इगुपधादनिटः क्सः ॥ ४६ श्लिष आलिङ्गने ॥ ४७ न दृशः॥ ४८ णिश्रिद्रुसुभ्यः कर्तरि चङ् ॥ ४९ विभाषा धेट्रव्योः ॥ ५० गुपेश्छन्दसि ॥ ५१ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ॥ ५२ अस्यतिवक्तिख्यातिभ्योऽङ् ॥ ५३ लिपिसिचिह्वश्च ॥ ५४ आत्मनेपदेष्वन्यतरस्याम् ॥ ५५ पुषादिद्युताद्युदितः परस्मैपदेषु ॥ ५६ सर्तिशास्त्यर्तिभ्यश्च ॥ ५७ इरितो वा ॥ ५८ जुस्तम्भुZचुम्लुचुग्रुचुग्लुचुग्लुञ्चश्विभ्यश्च ॥ ५९ कृमृट्टरुहिभ्यश्छन्दसि ॥ ६० चिण्ते पदः ॥ ३ ॥ ६१ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ॥ ६२ अचः कर्मकर्तरि ॥ ६३ दुहश्च ॥ ६४ न रुधः ॥ ६५ तपोऽनुतापे च ॥ ६६ चिण्भावकर्मणोः ॥ ६७ सार्वधातुके यक् ॥ ६८ कर्तरि शप् ॥ ६९ दिवादिभ्यः श्यन् ॥ ७० वा भ्राशभ्लाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः ॥ ७१ यसोऽनुपसर्गात् ॥ ७२ संयसश्च ॥ ७३ खादिभ्यः श्नः ॥ ७४ श्रुवः शृ च ॥ ७५ अक्षोऽन्यतरस्याम् ॥ ७६ तनूकरणे तक्षः ॥ ७७ तुदादिभ्यः शः ॥ ७८ रुधादिभ्यः श्नम् ॥ ७९ तनादिकृञ्भ्य उः ॥ ८० धिन्विकृण्व्योर च ॥ ४ ॥ ८१ ज्यादिभ्यः भा ॥ ८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्रुश्च ॥ ८३ हलः श्नः शानज्झौ ॥ ८४ छन्दसि शायजपि ॥ ८५ व्यत्ययो बहुलम् ॥ ८६ लिङयाशिष्यङ् ॥ ८७ कर्मवत्कर्मणा तुल्यक्रियः ॥ ८८ तपस्तपःकर्मकस्यैव ॥ ८९ न दुहस्नुनमा यक्चिणौ ॥ ९० कुषिरजोः प्राचां श्यन्परस्मैपदं च ॥ ९१ धातोः ॥ ९२ तत्रोपपदं सप्तमीस्थम् ॥ ९३ कृदतिङ् ॥ ९४ वासरूपोऽस्त्रियाम् ॥ ९५ कृत्याः प्राङ् ण्वुलः ॥ ९६ तव्यत्तव्यानीयरः ॥ ९७ अचो यत् ॥ ९८ पोरदुपधात् ॥ ९९ शकिसहोश्च ॥ १०० गदमदचरयमश्चानुपसर्गे ॥ ५ ॥ १०१ अवधपण्यवर्या गर्षपणितव्यानिरोधेषु ॥ १०२ वह्यं करणम् ॥ १०३ अर्यः खामिवैश्ययोः ॥ १०४ उपसर्या काल्या प्रजने ॥ १०५ अजयं संगतम् ॥ १०६ वदः सुपि क्यप्च ॥ १०७ भुवो भावे ॥ १०८ हनस्त च ॥ १०९ एतिस्तुशास्वृदृजुषः क्यप् ॥ ११० ऋदुपधाच्चाकुपितेः ॥ १११ ई च खनः ॥ ११२ भृञोऽसंज्ञायाम् ॥ ११३ मृजेर्विभाषा ॥ ११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ॥ ११५ भिद्योध्यौ नदे ॥ ११६ पुष्यसिध्यौ नक्षत्रे ॥ ११७ विपूयविनीयजित्या मुञ्जकल्कहलिषु ॥ ११८ प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ ११९ पदाखैरिबाबा