________________
अष्टाध्यायीसूत्रपाठः । अ० ३ पा० १.
३९५ च्छन्दसि ॥ २९ रात्राहाहाः पुंसि ॥ ३० अपथं नपुंसकम् ॥ ३१ अर्धर्चाः पुंसि च ॥ ३२ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ॥ ३३ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ॥ ३४ द्वितीयाटौस्खेनः ॥ ३५ आर्धधातुके ॥ ३६ अदो जग्धिय॑प्ति किति ॥ ३७ लुङ्सनोर्घस्ल॥ ३८ घञपोश्च ॥ ३९ बहुलं छन्दसि ॥ ४० लिट्यन्यतरस्याम् ॥ २॥ ४१ वेञो वयिः ॥ ४२ हनो वध लिङि ॥ ४३ लुङि च ॥ ४४ आत्मनेपदेष्वन्यतरस्याम् ॥ ४५ इणो गा लुङि ॥ ४६ णो गमिरबोधने ॥ ४७ सनि च ॥ ४८ इङश्च ॥ ४९ गाङ् लिटि ॥ ५० विभाषा लुङ्लङोः ॥ ५१ णौ च संश्चङोः ॥ ५२ अस्तेर्भूः ॥ ५३ ब्रुवो वचिः॥ ५४ चक्षिङः ख्याञ् ॥ ५५ वा लिटि ॥ ५६ अजेय॑घञपोः ॥ ५७ वा यौ ॥ ५८ ण्यक्षत्रियापञितो यूनि लुगणिञोः ॥ ५९ पैलादिभ्यश्च ॥ ६० इञः प्राचाम् ॥ ३ ॥ ६१ न तौल्वलिभ्यः ॥ ६२ तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥ ६३ यस्कादिभ्यो गोत्रे ॥ ६४ यत्रओश्च ॥ ६५ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ ६६ बह्वच इञः प्राच्यभरतेषु ॥ ६७ न गोपवनादिभ्यः ॥ ६८ तिककितवादिभ्यो द्वन्द्वे ॥ ६९ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ॥ ७० आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ॥ ७१ सुपो धातुप्रातिपदिकयोः ॥ ७२ अदिप्रभृतिभ्यः शपः ॥ ७३ बहुलं छन्दसि ॥ ७४ यङोऽचि च ॥ ७५ जुहोत्यादिभ्यः श्लुः ॥ ७६ बहुलं छन्दसि ॥ ७७ गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेषु ॥ ७८ विभाषा प्राधेट्शाच्छासः ॥ ७९ तनादिभ्यस्तथासोः ॥ ८० मन्त्रे घसहरणशवृदहाद्वच्कृगमिजनिभ्यो लेः ॥ ४ ॥ ८१ आमः ॥ ८२ अव्ययादाप्सुपः ॥ ८३ नाव्ययीभावादतोऽम्त्वपञ्चम्याः ॥ ८४ तृतीयासप्तम्योर्बहुलम् ॥ ८५ लुटः प्रथसस्य डारौरसः ॥ "द्विगुरुपज्ञोपक्रमवेजोवयिनतौल्वलिभ्यआमःपञ्च" ॥ इति द्वितीयोऽध्यायः ॥
तृतीयोऽध्यायः।
प्रथमः पादः। १ प्रत्ययः ॥ २ परश्च ॥ ३ आयुदात्तश्च ॥ ४ अनुदात्तौ सुष्पितौ ॥ ५ गुप्तिज्किभ्यः सन् ॥ ६ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥ ७ धातोः कर्मणः सामानकर्तृकादिच्छायां वा ॥ ८ सुप आत्मनः क्यच् ॥ ९ काम्यच्च ॥ १० उपमानादाचारे ॥ ११ कर्तुः क्यङ् सलोपश्च ॥ १२ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ १३ लोहितादिडाज्भ्यः क्यष् ॥ १४ कष्टाय क्रमणे ॥ १५ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥ १६ बाप्पोष्मभ्यामुद्वमने ॥ १७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥ १८ सुखादिभ्यः कर्तृवेदनायाम् ॥ १९ नमोवरिवश्चित्रङः क्यच् ॥ २० पुच्छभाण्डचीवराण्णिङ् ॥ १ ॥ २१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥ २२ धातोरेकाचो हलादेः क्रियासममिहारे यङ् ॥ २३ नित्यं कौटिल्ये गतौ ॥ २४ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् ॥ २५ सत्यापपाशरूप