________________
४०४
सिद्धान्तकौमुद्याम् । अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥ १०५ गर्गादिभ्यो यञ् ॥ १०६ मधुबभ्वोर्ब्राह्मणकौशिकयोः ॥ १०७ कपिबोधादाङ्गिरसे ॥ १०८ वतण्डाच्च ॥ १०९ लुस्त्रियाम् ॥ ११० अश्वादिभ्यः फञ् ॥ १११ भर्गात्रैगर्ते ॥ ११२ शिवादिभ्योऽण् ॥ ११३ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११४ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११५ मातुरुत्संख्यासंभद्रपूर्वायाः ॥ ११६ कन्यायाः कनीन च ॥ ११७ विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ॥ ११८ पीलाया वा ॥ ११९ ढक्च मण्डूकात् ॥ १२० स्त्रीभ्यो ढक् ॥ ६॥ १२१ व्यचः ॥ १२२ इतश्चानिञः ॥ १२३ शुभ्रादिभ्यश्च ॥ १२४ विकर्णकुषीतकात्काश्यपे ॥ १२५ भ्रुवो वुक्च ॥ १२६ कल्याण्यादीनामिनङ् ॥ १२७ कुलटाया वा ॥ १२८ चटकाया ऐरक् ॥ १२९ गोधाया दृक् ॥ १३० आरगुदीचाम् ॥ १३१ क्षुद्राभ्यो वा ॥ १३२ पितृष्वसुश्छण् ॥ १३३ ढकि लोपः ॥ १३४ मातृष्वसुश्च ॥ १३५ चतुष्पाभ्यो ढञ् ॥ १३६ गृष्ट्यादिभ्यश्च ॥ १३७ राजश्वशुराद्यत् ॥ १३८ क्षत्राद्धः ॥ १३९ कुलात्खः ॥ १४० अपूर्वपदादन्यतरस्यां यड्डकौ ॥ ७॥ १४१ महाकुलादञ्खनौ ॥ १४२ दुष्कुलाडक् ॥ १४३ खसुश्छः ॥ १४४ भ्रातुर्व्यच्च ॥ १४५ व्यन्सपत्ने ॥ १४६ रेवत्यादिभ्यठक् ॥ १४७ गोत्रस्त्रियाः कुत्सने ण च ॥ १४८ वृद्धाह्रक्सौवीरेषु बहुलम् ॥ १४९ फेश्छ च ॥ १५० फाण्टाहृतिमिमताभ्यां णफिजौ ॥ १५१ कुर्वादिभ्यो ण्यः ॥ १५२ सेनान्तलक्षणकारिभ्यश्च ॥ १५३ उदीचामिञ् ॥ १५४ तिकादिभ्यः फिञ् ॥ १५५ कौशल्यकार्मार्याभ्यां च ॥ १५६ अणो यचः ॥ १५७ उदीचां वृद्धादगोत्रात् ॥ १५८ वाकिनादीनां कुक्च ॥ १५९ पुत्रान्तादन्यतरस्याम् ॥ १६० प्राचामवृद्धात्फिन्बहुलम् ॥ ८॥ १६१ मनोर्जातावञ्यतौ षुक्च ॥ १६२ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६३ जीवति तु वंश्ये युवा ॥ १६४ प्रातरि च ज्यायसि ॥ १६५ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति ॥ १६६ वृद्धस्य च पूजायाम् ॥ १६७ यूनश्च कुत्सायाम् ॥ १६८ जनपदशब्दात्क्षत्रियादञ् ॥ १६९ साल्वेयगान्धारिभ्यां च ॥ १७० यमगधकलिङ्गसूरमसादण् ॥ १७१ वृद्धत्कोसलाजादाऊळ्यङ् ॥ १७२ कुरुनादिभ्यो ण्यः ॥ १७३ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ॥ १७४ ते तद्राजाः ॥ १७५ कम्बोजाल्लुक् ॥ १७६ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥ १७७ अतश्च ॥ १७८ न प्राच्यभर्गादियौधेयादिभ्यः ॥ “ड्याब्द्धिगोःषिद्गौरादिवाहोदैवयज्ञियनिओळचोमहाकुलान्मनोर्जातावष्टादश" ॥
द्वितीयः पादः। १ तेन रक्तं रागात् ॥ २ लाक्षारोचनाशकलकर्दमाक् ॥ ३ नक्षत्रेण युक्तः कालः ॥ ४ लुबविशेषे ॥ ५ संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ६ द्वन्द्वाच्छः ॥ ७ दृष्टं साम ।। ८ कले. ढक् ॥ ९ वामदेवाड्डयड्डयौ ॥ १० परिवृतो रथः ॥ ११ पाण्डुकम्बलादिनिः ॥ १२ द्वैप