________________
अष्टाध्यायीसूत्रपाठः । अ० ४ पा० २.
४०५ वैयाघ्रादञ् ॥ १३ कौमारापूर्ववचने ॥ १४ तत्रोद्भुतममत्रेभ्यः ॥ १५ स्थण्डिलाच्छयितरि व्रते ॥ १६ संस्कृतं भक्षाः ॥ १७ शूलोखाद्यत् ॥ १८ दध्नष्ठक् ॥ १९ उदश्वितोऽन्यतरस्याम् ॥ २० क्षीराङ्कञ् ॥ ७ ॥ २१ सास्मिन्पौर्णमासीति संज्ञायाम् ॥ २२ आग्रहायण्यश्वस्थादृक् ॥ २३ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ २४ सास्य देवता ॥ २५ कस्येत् ॥ २६ शुक्राद्धन् ॥ २७ अपोनप्त्रपांनप्तृभ्यां घः ॥ २८ छ च ॥ २९ महेन्द्राद्धाणौ च ॥ ३० सोमायण ॥ ३१ वाय्वृतुपित्रुषसो यत् ॥ ३२ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ॥ ३३ अग्नेर्डक् ॥ ३४ कालेभ्यो भववत् ॥ ३५ महाराजप्रोष्ठपदाट्ठञ् ॥ ३६ पितृव्यमातुलमातामहपितामहाः ॥ ३७ तस्य समूहः ॥ ३८ भिक्षादिभ्योऽण् ॥ ३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादुञ् ॥ ४० केदाराद्यञ्च ॥ २ ॥ ४१ ठकवचिनश्च ॥ ४२ ब्राह्मणमाणववाडवाद्यत् ॥ ४३ ग्रामजनबन्धुसहायेभ्यस्तल ॥ ४४ अनुदात्तादेरञ् ॥ ४५ खण्डिकादिभ्यश्च ॥ ४६ चरणेभ्यो धर्मवत् ॥ ४७ अचित्तहस्तिधेनोष्ठक् ॥ ४८ केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४९ पाशादिभ्यो यः ॥ ५० खलगोरथात् ॥ ५१ इनित्रकट्यचश्च ॥ ५२ विषयो देशे ॥ ५३ राजन्यादिभ्यो वुञ् ।। ५४ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥ ५५ सोऽस्यादिरिति च्छन्दसः प्रगाथेषु ॥ ५६ संग्रामे प्रयोजनयोद्धृभ्यः ॥ ५७ तदस्यां प्रहरणमिति क्रीडायां णः ॥ ५८ घञः सास्यां क्रियेति ञः ॥ ५९ तदधीते तद्वेद ॥ ६० क्रतूक्थादिसूत्रान्ताहक् ॥ ३ ॥ ६१ क्रमादिभ्यो वुन् ॥ ६२ अनुब्राह्मणादिनिः ॥ ६३ वसन्तादिभ्यष्ठक् ॥ ६४ प्रोक्ताल्लुक् ॥ ६५ सूत्राच्च कोपधात् ॥ ६६ छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६७ तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ६८ तेन निवृत्तम् ॥ ६९ तस्य निवासः ॥ ७० अदूरभवश्च ॥ ७१ ओरञ् ॥ ७२ मतोश्च बह्वजङ्गात् ॥ ७३ बह्वचः कूपेषु ॥ ७४ उदक्च विपाशः ॥ ७५ संकलादिभ्यश्च ॥ ७६ स्त्रीषु सौवीरसाल्वप्राक्षु ॥ ७७ सुवास्त्वादिभ्योऽण् ॥ ७८ रोणी ॥ ७९ कोपधाच्च ॥ ८० वुच्छण्कठजिलसेनिरढण्ययफक्फिनिळ्यकक्ठकोऽरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराह कुमुदादिभ्यः ॥ ४ ॥ ८१ जनपदे लुप् ॥ ८२ वरणादिभ्यश्च ॥ ८३ शर्कराया वा ॥ ८४ ठक्छौ च ॥ ८५ नद्यां मतुप् ॥ ८६ मध्वादिभ्यश्च ॥ ८७ कुमुदनडवेतसेभ्यो ङमतुप् ॥ ८८ नडशादाद्डुलच् ॥ ८९ शिखाया वलच् ॥ ९० उत्कारादिभ्यश्छः ॥ ९१ नडादीनां कुक्च ॥ ९२ शेषे ॥ ९३ राष्ट्रावारपाराद्धखौ ॥ ९४ ग्रामाद्यखौ ॥ ९५ कत्रयादिभ्यो ढकञ् ॥ ९६ कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु ॥ ९७ नद्यादिभ्यो ढक् ॥ ९८ दक्षिणापश्चात्पुरसस्त्यक् ॥ ९९ कापिश्याः प्फक् ॥ १०० रङ्कोरमनुष्येऽण्च ॥ ५ ॥ १०१ धुप्रागपागुदक्प्रतीचो यत् ॥ १०२ कन्थायाष्ठक् ॥ १०३ वर्णौ वुक् ॥ १०४ अव्ययात्त्यप् ॥ १०५ ऐषमोटःश्वसोऽन्यतरस्याम् ॥ १०६ तीररूप्योत्तरपदादौ ॥ १०७ दिक्पूर्वपदादसंज्ञायां ञः ॥ १०८ मद्रेभ्योऽञ् ॥