________________
४०६
सिद्धान्तकौमुद्याम् ।
१०९ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥ ११० प्रस्थोत्तरपद पलद्यादिकोपधादण् ॥ १११ कण्वादिभ्यो गोत्रे ॥ ११२ इञश्च ॥ ११३ न द्व्यचः प्राच्यभरतेषु ॥ ११४ वृद्धाच्छः ।। ११५ भवतष्ठक्छसौ ॥ ११६ काश्यादिभ्यष्ठञ्ञिठौ ॥ ११७ वाहीकग्रामे - भ्यश्च ॥ ११८ विभाषोशीनरेषु ॥ ११९ ओर्देशे ठञ् ॥ १२० वृद्धात्प्राचाम् ॥ ६ ॥ १२१ धन्वयोपधाद्वुञ् ॥ १२२ प्रस्थपुरवहान्ताच्च ॥ १२३ रोपधेतोः प्राचाम् ॥ १२४ जनपदतदवध्योश्च ॥ १२५ अवृद्धादपि बहुवचनविषयात् ॥ १२६ कच्छाग्निवक्रवर्तोत्तरपदात् ॥ १२७ धूमादिभ्यश्च ॥ १२८ नगरात्कुत्सनप्रावीण्ययोः ॥ १२९ अरण्यान्मनुष्ये ॥ १३० विभाषा कुरुयुगंधराभ्याम् ॥ १३१ मद्रवृज्योः कन् ॥ १३२ कोपधादण् ॥ १३३ कच्छादिभ्यश्च ॥ १३४ मनुष्यतत्स्थयोर्बुञ् ॥ १३५ अपदातौ साल्वात् ॥ १३६ गोयवावोश्च ॥ १३७ गर्तोत्तरपदाच्छः | १३८ गहादिभ्यश्च ॥ १४० राज्ञः क च ॥ ७ ॥ १४१ वृद्धादकेकान्तखोपधात् ॥ १४२ कन्यापलदनगर ग्राम - दोत्तरपदात् ॥ १४३ पर्वताच्च ॥ १४४ विभाषा मनुष्ये ॥ १४५ कृकणपर्णाद्भारद्वाजे || “तेनसास्मिन्ठञ्क्रमादिभ्योजनपदेद्युप्रागपाग्धन्ववृद्धात्पञ्च” ॥
१३९ प्राचां कटादेः ॥
तृतीयः पादः ।
२२ सर्वत्राच पूर्वाह्नापराला -
॥
२८ पूर्वाला -
१ युष्मदस्मदोरन्यतरस्यां खञ्च ॥ २ तस्मिन्नाणि च युष्माकास्माकौ ॥ ३ तवकममकावे - कवचने ॥ ४ अधीद्यत् ॥ ५ परावराधमोत्तमपूर्वाच्च ॥ ६ दिक्पूर्वपदाट्ठञ्च ॥ ७ ग्रामजनपदैकदेशादञ् ॥ ८ मध्यान्मः ॥ ९ अ सांप्रतिके ॥ १० द्वीपादनुसमुद्रं यञ् ॥ ११ कालाट्ठञ् ॥ १२ श्राद्धे शरदः । १३ विभाषा रोगातपयोः १४ निशाप्रदोषाभ्यां च ॥ १५ श्वसस्तुट् च ॥ १६ संधिवेला द्यूतुनक्षत्रेभ्योऽण् ॥ १७ प्रावृष एण्यः ॥ १८ वर्षाभ्यष्ठक् ॥ १९ छन्दसि ठञ् ॥ २० वसन्ताच्च ॥ १ ॥ २१ हेमन्ताच्च ॥ तलोपश्च ॥ २३ सायंचिरंप्राहेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तु च ॥ २४ विभाषा भ्याम् ॥ २५ तत्र जातः ॥ २६ प्रावृषष्ठप् ॥ २७ संज्ञायां शरदो वुञ् पराह्णार्द्रा मूलप्रदोषावस्करान् ॥ २९ पथः पन्थ च ॥ ३० अमावास्याया वा ॥ ३२ सिन्ध्वपकराभ्यां कन् ॥ ३३ अणञौ च ॥ ३४ श्रविष्ठा फल्गुन्यनुराधाखातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुला || ३५ स्थानान्तगोशालखरशालाच्च ॥ ३६ वत्सशालाभिजि - दश्वयुक्शतभिषजो वा ॥ ३७ नक्षत्रेभ्यो बहुलम् || ३८ कृतलब्धक्रीतकुशलाः ॥ ३९ प्रायभवः ॥ ४० उपजानूपकर्णोपनीवेष्ठक् ॥ २ ॥ ४१ संभूते ॥ ४२ कोशान् ॥ ४३ कालात्साधुपुष्प्यत्पच्यमानेषु ॥ ४४ उसे च ॥ ४५ आश्वयुज्या वुञ् ॥ ४६ ग्रीष्मवसन्तादन्यतरस्याम् ॥ ४७ देयमृणे ॥ ४८ कलाप्यश्वत्थयवबुसान् ॥ ४९ ग्रीष्मावरसमाद्वुञ् ॥ ५० संवत्सराग्रहायणीभ्यां ठञ्च ॥ ५१ व्याहरति मृगः ॥ ५२ तदस्य सोढम् ॥ ५३ तत्र
३१ अ च ॥