________________
अष्टाध्यायीसूत्रपाठः । अ० ४ पा० ३.
४०७
भवः ॥ ५४ दिगादिभ्यो यत् ॥ ५५ शरीरावयवाच्च ॥ ५६ दृतिकुक्षिकलशिवस्त्यस्त्यहेर्दञ ॥ ५७ ग्रीवाभ्योऽण्च ॥ ५८ गम्भीरायः ॥ ५९ अव्ययीभावाच ॥ ६० अन्तःपूर्वपदादुञ् ॥ ३ ॥ ६१ ग्रामात्पर्यनुपूर्वात् ॥ ६२ जिह्वामूलाङ्गुलेश्छः ॥ ६३ वर्गान्ताच्च ॥ ६४ अशब्दे यत्खावन्यतरस्याम् ॥ ६५ कर्णललाटात्कनलंकारे ॥ ६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ ६७ बह्वचोऽन्तोदात्ताट्ठञ् ॥ ६८ क्रतुयज्ञेभ्यश्च ॥ ६९ अध्यायेष्वेवर्षेः ॥ ७० पौरोडाशपुरोडाशारष्ठन् ॥ ७१ छन्दसो यदणौ ॥ ७२ व्यजुद्राह्मणप्रथमाध्वरपुरश्चरणनामाख्याताद्वक् ॥ ७३ अशृगयनादिभ्यः ॥ ७४ तत आगतः ॥ ७५ ठगायस्थानेभ्यः ॥ ७६ शुण्डिकादिभ्योऽण् ॥ ७७ विद्यायोनिसंबन्धेभ्यो वुञ् ॥ ७८ ऋतष्ठञ् ॥ ७९ पितुर्यच्च ॥ ८० गोत्रादकवत् ॥ ४ ॥ ८१ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ ८२ मयट् च ॥ ८३ प्रभवति ॥ ८४ विदूरायः ॥ ८५ तद्गच्छति पथिदूतयोः ॥ ८६ अभिनिष्कामति द्वारम् ॥ ८७ अधिकृत्य कृते ग्रन्थे ॥ ८८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः ॥ ८९ सोऽस्य निवासः ॥ ९० अभिजनश्च ॥ ९१ आयुधजीविभ्यश्छः पर्वते ॥ ९२ शण्डिकादिभ्यो ज्यः ॥ ९३ सिन्धुतक्षशिलादिभ्योऽणौ ॥ ९४ तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढक्यकः ॥ ९५ भक्तिः ॥ ९६ अचित्ताददेशकालाद्वक् ॥ ९७ महाराजाट्टञ् ॥ ९८ वासुदेवार्जुनाभ्यां वुन् ॥ ९९ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ॥ १०० जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ॥ ५॥ १०१ तेन प्रोक्तम् ॥ १०२ तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥ १०३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥ १०४ कलापिवैशम्पायनान्तेवासिभ्यश्च ॥ १०५ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ १०६ शौनकादिभ्यश्छन्दसि ॥ १०७ कठचरकाल्लुक् ॥ १०८ कलापिनोऽण् ॥ १०९ छगलिनो ढिनुक् ॥ ११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ १११ कर्मन्दकृशाश्वादिनिः ॥ ११२ तेनैकदिक् ॥ ११३ तसिश्च ॥ ११४ उरसो यच्च ॥ ११५ उपज्ञाते ॥ ११६ कृते अन्थे ॥ ११७ संज्ञायाम् ॥ ११८ कुलालादिभ्यो वुञ् ॥ ११९ क्षुद्राभ्रमरवटरपादपादञ् ।। १२० तस्येदम् ॥ ६ ॥ १२१ रथाद्यत् ।। १२२ पत्रपूर्वादञ् ॥ १२३ पत्राध्वर्युपरिषदश्च ॥ १२४ हलसीराद्वक् ॥ १२५ द्वन्द्वाद्वन्वैरमैथुनिकयोः ॥ १२६ गोत्रचरणादुञ् ॥ १२७ सङ्घाङ्कलक्षणे प्यन्यजिजामण् ॥ १२८ शाकलाद्वा ॥ १२९ छन्दोगौक्थिकयाज्ञिकबढ़चनटाळ्यः ॥ १३० न दण्डमाणवान्तेवासिषु ॥ १३१ रैवतिकादिभ्यश्छः ॥ १३२ कौपिञ्जलहास्तिपदादण् ॥ १३३ आथर्वणिकस्येकलोपश्च ॥ १३४ तस्य विकारः ॥ १३५ अवयवे च प्राण्यौषधिवृक्षेभ्यः ॥ १३६ बिल्वादिभ्योऽण् ॥ १३७ कोपधाच्च ॥ १३८ त्रपुजतुनोः षुक् ॥ १३९ ओरञ् ॥ १४० अनुदात्तादेश्च ॥ ७ ॥ १४१ पलाशादिभ्यो वा ॥ १४२ शम्याः प्लञ् ॥ १४३ मयडैतयोर्भाषायामभक्ष्याच्छादनयोः ॥ १४४ नित्यं वृद्धशरादिभ्यः ॥ १४५ गोश्च पुरीषे ॥ १४६ पिष्टाच्च ॥ १४७ संज्ञायां कन् ॥ १४८ व्रीहेः