________________
सिद्धान्तकौमुद्याम् । पुरोडाशे ॥ १४९ असंज्ञायां तिलयवाभ्याम् ॥ १५० यचश्छन्दसि ॥ १५१ नोत्वद्वर्धबिल्वात् ॥ १५२ तालादिभ्योण् ॥ १५३ जातरूपेभ्यः परिमाणे ॥ १५४ प्राणिरजतादिभ्योऽञ् ॥ १५५ जितश्च तत्प्रत्ययात् ॥ १५६ क्रीतवत्परिमाणात् ॥ १५७ उष्ट्रदुञ् ॥ १५८ उमोर्णयोर्वा ॥ १५९ एण्या ढञ् ॥ १६० गोपयसोर्यत् ॥ ८॥ १६१ द्रोश्च ॥ १६२ माने वयः ॥ १६३ फले लुक् ॥ १६४ प्लक्षादिभ्योऽण् ॥ १६५ जम्ब्वा वा ॥ १६६ लुप् च ॥ १६७ हरीतक्यादिभ्यश्च ॥ १६८ कंसीयपरशव्ययोर्यजनौ लुक्च ॥ "युष्मद्धेमन्तात्संभूतेग्रामाद्धेतुतेनरथात्पलाशादिभ्योद्रोश्चाष्टौ”।
चतुर्थः पादः। १ प्राग्वहतेष्ठक् ॥ २ तेन दीव्यति खनति जयति जितम् ॥ ३ संस्कृतम् ॥ ४ कुलत्थकोपधादण् ॥ ५ तरति ॥ ६ गोपुच्छाकृञ् ॥ ७ नौव्यचष्ठन् ॥ ८ चरति ॥ ९ आकर्षातष्ठल ॥ १० पर्पादिभ्यः ष्ठन् ॥ ११ श्वगणाट्टश्च ॥ १२ वेतनादिभ्यो जीवति ॥ १३ वस्त्रक्रयविक्रयाट्ठन् ॥ १४ आयुधाच्छ च ॥ १५ हरत्युत्सङ्गादिभ्यः ॥ १६ भस्त्रादिभ्यः ष्ठन् । १७ विभाषा विवधात् ॥ १८ अण्कुटिलिकायाः ॥ १९ निवृत्तेऽक्षयूतादिभ्यः ॥ २० नेर्मनित्यम् ॥ १॥ २१ अपमित्ययाचिताभ्यां कक्कनौ ॥ २२ संसृष्टे ॥ २३ चूर्णादिनिः ॥ २४ लवणाल्लुक् ॥ २५ मुद्गादण् ॥ २६ व्यञ्जनैरुपसिक्ते ॥ २७ ओजःसहोम्भसा वर्तते ॥ २८ तत्प्रत्यनुपूर्वमीपलोमकूलम् ॥ २९ परिमुखं च ॥ ३० प्रयच्छति गर्घम् ॥ ३१ कुसीददशैकादशाष्ठन्ठचौ ॥ ३२ उञ्छति ॥ ३३ रक्षति ॥ ३४ शब्ददर्दुरं करोति ॥ ३५ पक्षिमत्स्यमृगान्हन्ति ॥ ३६ परिपन्थं च तिष्ठति ॥ ३७ माथोत्तरपदपदव्यनुपदं धावति ॥ ३८ आक्रन्दाह्रञ्च ॥ ३९ पदोत्तरपदं गृह्णाति ॥ ४० प्रतिकण्ठार्थललामं च ॥ २॥ ४१ धर्म चरति ॥ ४२ प्रतिपथमेति ठंश्च ॥ ४३ समवायान्समवैति ॥ ४४ परिषदो ण्यः ॥ ४५ सेनाया वा ॥ ४६ संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४७ तस्य धर्म्यम् ॥ ४८ अण्महिप्यादिभ्यः ॥ ४९ ऋतोऽञ् ॥ ५० अवक्रयः ॥ ५१ तदस्य पण्यम् ॥ ५२ लवणाट्ठञ् ॥ ५३ किसरादिभ्यः ष्ठन् ॥ ५४ शलालुनोऽन्यतरस्याम् ॥ ५५ शिरूपम् ॥ ५६ मण्डुकझर्झरादणन्यतरस्याम् ॥ ५७ प्रहरणम् ॥ ५८ परश्वधाट्टञ्च ॥ ५९ शक्तियट्योरीकक् ॥ ६० अस्तिनास्तिदिष्टं मतिः ॥ ३ ॥ ६१ शीलम् ॥ ६२ छत्रादिभ्यो णः ॥ ६३ कर्माध्ययने वृत्तम् ॥ ६४ बह्वच्पूर्वपदाञ् ॥ ६५ हितं भक्षाः ॥ ६६ तदस्मै दीयते नियुक्तम् ॥ ६७ श्राणामांसौदनाट्टिठन् ॥ ६८ भक्तादणन्यतरस्याम् ॥ ६९ तत्र नियुक्तः ॥ ७० अगारान्ताट्ठन् ॥ ७१ अध्यायिन्यदेशकालात् ॥ ७२ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७३ निकटे वसति ॥ ७४ आवसथात्ष्ठल ॥ ७५ प्राग्घिताद्यत् ॥ ७६ तद्वहति रथयुगप्रासङ्गम् ॥ ७७ धुरो यड्ढकौ ॥ ७८ खः सर्वधुरात् ॥ ७९ एकधुराल्लुक्च ॥