________________
अष्टाध्यायीसूत्रपाठः । अ० ५ पा० १. ८० शकटादण् ॥ ४ ॥ ८१ हलसीराट्टक् ॥ ८२ संज्ञायां जन्या ॥ ८३ विध्यत्यधनुषा ॥ ८४ धनगणं लब्धा ॥ ८५ अन्नाण्णः ॥ ८६ वशं गतः ॥ ८७ पदमस्मिन्दृश्यम् ॥ ८८ मूलमस्याबर्हि ॥ ८९ संज्ञायां धेनुष्या ॥ ९० गृहपतिना संयुक्ते ज्यः ॥ ९१ नौ वयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ॥ ९२ धर्मपथ्यर्थन्यायादनपेते ॥ ९३ छन्दसो निर्मिते ॥ ९४ उरसोऽण्च ॥ ९५ हृदयस्य प्रियः ॥ ९६ बन्धने चर्षों ॥ ९७ मतजनहलात्करणजल्पकर्षेषु ॥ ९८ तत्र साधुः ॥ ९९ प्रतिजनादिभ्यः खञ् ॥ १०० भक्ताण्णः॥ ५॥ १०१ परिषदो ण्यः ॥ १०२ कथादिभ्यष्ठक् ॥ १०३ गुडादिभ्यष्ठञ् ॥ १०४ पथ्यतिथिवसतिखपतेढञ् ॥ १०५ सभाया यः ॥ १०६ ढश्छन्दसि ॥ १०७ समानतीर्थेवासी ॥ १०८ समानोदरे शयित ओ चोदात्तः ॥ १०९ सोदरायः ॥ ११० भवे छन्दसि ॥ १११ पाथोनदीभ्यां ड्यण् ११२ वेशन्तहिमवन्यामण् ॥ ११३ स्रोतसो विभाषा ड्यड्डयौ ॥ ११४ सगर्भसयूथसनुताद्यन् ॥ ११५ तुग्राद्धन् ॥ ११६ अग्राद्यत् ॥ ११७ घच्छौ च ॥ ११८ समुद्राभ्राद्धः ॥ ११९ बर्हिषि दत्तम् ॥ १२०' दूतस्य भागकर्मणि ॥ ६॥ १२१ रक्षोयातनां हननी ॥ १२२ रेवतीजगतीहविप्याभ्यः प्रशस्ये ॥ १२३ असुरस्य खम् ॥ १२४ मायायामण् १२५ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः ॥ १२६ अश्विमानण् ॥ १२७ वयस्यासु मूर्हो मतुप् ॥ १२८ मत्वर्थे मासतन्वोः ॥ १२९ मधोर्ज च ॥ १३० ओजसोऽहनि यत्खौ ॥ १३१ वेशोयशआदेर्भगाद्यल ॥ १३२ ख च ॥ १३३ पूर्वैः कृतमिनयौ च ॥ १३४ अद्भिः संस्कृतम् ॥ १३५ सहस्रेण संमितौ घः ॥ १३६ मतौ च ॥ १३७ सोममर्हति यः ॥ १३८ मये च ॥ १३९ मधोः ॥ १४० वसोः समूहे च ॥ ७॥ १४१ नक्षत्राद्धः ॥ १४२ सर्वदेवात्तातिल ॥ १४३ शिवशमरिष्टस्य करे ॥ १४४ भावे च ॥ “प्राग्वहतेरपमित्यधर्मशीलंहलपरिषदोरक्षोनक्षत्राच्चत्वारि" ॥ इति चतुर्थोऽध्यायः ॥
पञ्चमोऽध्यायः।
प्रथमः पादः। १ प्राक् क्रीताच्छः ॥ २ उगवादिभ्यो यत् ॥ ३ कम्बलाच्च संज्ञायाम् ॥ ४ विभाषा हविरपूपादिभ्यः ॥ ५ तस्मै हितम् ॥ ६ शरीरावयवाद्यत् ॥ ७ खलयवमाषतिलवृषब्रह्मणश्च ॥ ८ अजाविभ्यां थ्यन् ॥ ९ आत्मन्विश्वजनभोगोत्तरपदात्खः ॥ १० सर्वपुरुषाभ्यां णढौ ॥ ११ माणवचरकाभ्यां खञ् ॥ १२ तदर्थ विकृतेः प्रकृतौ ॥ १३ छदिरुपधिबले?ञ् ॥ १४ ऋषभोपानहोर्यः ॥ १५ चर्मणोऽञ् ॥ १६ तदस्य तदस्मिन्स्यादिति ॥ १७ परिखाया ढञ् ।। १८ प्राग्वतेष्ठञ् ।। १९ आदिगोपुच्छसंख्यापरिमाणाट्टक् ॥ २० असमासे निष्कादिभ्यः ॥ १ ॥ २१ शताच्च ठन्यतावशते ॥ २२ संख्याया अतिशदन्तायाः कन् ॥ २३