________________
१८४
सिद्धान्तकौमुद्याम् च. ववण्डे ॥ १९ ॥ भडि परिभाषणे । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे ॥ २० ॥ पिडि संघाते । पिपिण्डे ॥ २१ ॥ मुडि मार्जने । मार्जनं शुद्धियग्भावश्च । मुण्डते ॥ २२ ॥ तुडि तोडने । तोडनं दारणं हिंसनं च । तुण्डते ॥ २३ ॥ हुडि वरणे। वरणं स्वीकारः । हरण इत्येके । हुण्डते ॥ २४ ॥ चडि कोपे ॥ चण्डते ॥ २५ ॥ शडि रुजायां संघाते च । शण्डते ॥ २६ ॥ तडि ताडने । तण्डते ॥ २७ ॥ पडि गतौ । पण्डते ॥ २८ ॥ कडि मदे । कण्डते ॥२९॥ खडि मन्थे ॥ ३० ॥ हेड होड अनादरे । जिहेडे ॥ ३१ ॥ जुहोडे ॥ ३२ ॥ बाट्ट आप्लाव्ये बशादिः । आप्लाव्यमाप्लवः । बाडते ॥ ३३ ॥ द्राड ध्राड विशरणे । द्राडते ॥ ३४ ॥ धाडते ॥ ३५ ॥ शाड श्लाघायाम् । शाडते ॥ ३६ ॥ * ॥ अथ आटवर्गीयान्तसमाप्तेः परस्मैपदिनः ॥ शौह गर्वे । शौटति । शुशौट ॥ १॥ यौह बन्धे । यौटति ॥ २ ॥ म्लेह ब्रेड उन्मादे। द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेटति ॥ ३ ॥ प्रेडति ॥ ४ ॥ कटे वर्षावरणयोः । चटे इत्येके । चकाट । सिचि अतोहलादेर्लघोरिति वृद्धौ प्राप्तायाम् ॥ यन्तक्षणश्वसजागृणिश्वयेदिताम् ॥५॥ हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् ॥ ६॥ अट पट गतौ । आट । आटतुः । आटुः ॥ ७ ॥ पपाट । पेटतुः । पेटुः ॥ ८॥ रट परिभाषणे । रराट ॥९॥ लट बाल्ये । ललाट ॥ १०॥ शट रुजाविशरणगत्यवसादनेषु । शशाट ॥ ११ ॥ वट वेष्टने । ववाट । ववटतुः । ववटुः । ववटिथ ॥ १२ ॥ किट खिट त्रासे। केटति ॥ १३ ॥ खेटति ॥ १४ ॥ शिट षिट अनादरे । शेटति। शिशेट ॥ १५॥ सेटति । सिष्ट ॥ १६ ॥ जट झट संघाते ॥ १८ ॥ भट भृतौ ॥ १९ ॥ तट उच्छाये ॥ २० ॥ खट काङ्क्षायाम् ॥ २१ ॥ नट नृत्तौ ॥ २२ ॥ पिट शब्दसंघातयोः ॥ २३ ॥ हट दीप्तौ ॥ २४ ॥ षट अवयवे ॥ २५॥ लुट विलोडने । डान्तोऽयमित्येके ॥ २७ ॥ चिट परप्रेष्ये ॥ २८ ॥ विट शब्दे ॥ २९॥ बिट आक्रोशे । बशादिः । हिटेत्येके ॥ ३१ ॥ इट किट कटी गतौ । एटति ॥ ३२ ॥ केटति ॥ ३३ ॥ कटति । ईकारः श्वीदितो निष्ठायामितीनिषेधार्थः ॥ ३४ ॥ केचित्तु इदितं मत्वा नुमि कृते कण्ठतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय इयय । दीर्घस्य त्विजादेरित्यामि अयांचकारेत्यायुदाहरन्ति ॥ ३५॥ मडि भूषायाम् ॥ ३६॥ कुडि वैकल्ये । कुण्डति । कुण्डत इति तु दाहे गतम् ॥ ३७॥ मुड मुड मर्दने ॥ ३९॥ चुडि अल्पीभावे ॥ ४० ॥ मुडि खण्डने । मुण्डति ॥ ४१ ॥ पुडि चेत्येके । पुण्डति ॥ ४२ ॥ रुटि लुटि स्तेये । रुण्टति ॥ ४३ ॥ लुण्टति ॥ ४४ ॥ रुठि लुठि इत्येके ॥ ४६ ॥ रुडि लुडि इत्यपरे ॥ ४८ ॥ स्फुटिर विशरणे । इरित्त्वादका । अस्फुटत् । अस्फोटीत् ॥ ४९ ॥ स्फुटि