________________
तिङन्ते भ्वादयः ।
१८५
इत्यपि केचित् । इदित्त्वान्नुम् । स्फुटति ॥ ५० ॥ पठ व्यक्तायां वाचि । पेठतुः । पेठिथ । अपठीत् । अपाठीत् ॥ ५१ ॥ वठ स्थौल्ये । ववठतुः । ववठि ॥ ५२ ॥ मठ मदनिवासयोः ॥ ५३ ॥ कठ कृच्छ्रजीवने ॥ ५४ ॥ रट परिभाषणे ॥ ५५ ॥ रटेत्येके ॥ ५६ ॥ हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । हठति । जहाठ ॥ ५७ ॥ रूठ लुठ उठ उपघाते । ओठति ॥ ६० ॥ ऊठेत्येके । ऊठति । ऊठांचकार ॥ ६१ ॥ पिठ हिंसासंक्लेशनयोः ॥ ६२ ॥ शठ कैतवे च ॥ ६३ ॥ शुठ प्रतिघाते । शोठति ॥ ६४ ॥ शुठीति खामी । शुण्ठति ॥ ६५ ॥ कुठि च । कुण्ठति ॥ ६६ ॥ लुठि आलस्ये प्रतिघाते च ॥ ६७ ॥ शुठि शोषणे ॥ ६८ ॥ रुठि लुठि गतौ ॥ ७० ॥ चुड्ड भावकरणे । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड ॥ ७१ ॥ अड्ड अभियोगे । अड्डति । आनड्ड ॥ ७२ ॥ कड्डु कार्कश्ये | कड्डति ॥ ७३ ॥ चुड्डादयस्त्रयो दोपधाः । तेन क्विपि चुत् । अत् । कत् । इत्यादि । क्रीड्ड विहारे । चिक्रीड ॥ ७४ ॥ तुड्ड तोडने । तोडति । तुतोड ॥ ७५ ॥ तूड्डृ इत्येके ॥ ७६ ॥ हुड्ड हड्ड होडृ गतौ। हुड्यात् । हूड्यात् । होड्यात् ॥ ७९ ॥ रौड अनादरे ॥ ८० ॥ रोड लोड उन्मादे || ८२ ॥ अड उद्यमे । अडति । आड । आडतुः । आडुः ॥ ८३ ॥ लड विलासे । लडति ॥ ८४ ॥ लडयोर्लरयोश्चैकत्वस्मरणाललतीति स्वाम्यादयः ॥ कड मदे । कडति ॥ ८५ ॥ कडि इत्येके । कण्डति ॥ ८६ ॥ गडि वदनैकदेशे | गण्डति ॥ ८७ ॥ इति टवर्गीयान्ताः ॥ अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । तिष्ट तेपृ ष्टिष्ट टेट क्षरणार्थः । आद्योऽनुदात्तः । क्षीरखामी त्वयं सेडिति बभ्राम । तेपते । तिति । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ॥ लिङ् सिचावात्मनेपदेषु |१२|११ ॥ इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः || तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि झलो झलीति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टेपे । तिष्टेपाते । तिष्टेपिरे ॥ तेट कम्पने च ॥ ४ ॥ ग्लेट दैन्ये । ग्लेपते || ५ || दुवे कम्पने । 1 वेपते ॥ ६ ॥ केट गेट ग्लेट च । चात्कम्पने गतौ च । सूत्रविभागादिति खामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः ॥ ८ ॥ मेट रेट लेट गतौ ॥ ११ ॥ त्रपूषु लज्जायाम् । त्रपते । तृफलभजत्रपश्च |६|४| १२२ ॥ एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटिं थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्डा । त्रपिता । त्रप्ता । त्रपिषीष्ट । त्रप्सीष्ट ॥ १२ ॥ कपि चलने । कम्पते । चकम्पे | १३ || रबि लबि अबि शब्दे । ररम्बे । ललम्बे । आनम्बे || लबि अवस्रंसने च ॥ १६ ॥ कबृ वर्णे । चकबे ॥ १७ ॥ क्लीट अधार्थे । चिक्कीबे ॥ १८ ॥ क्षी मदे | क्षीबते ॥ १९ ॥ शीभृ कत्थने । शीभते ॥ २० ॥ चीट च ॥ २१ ॥
I
1
I
I
२४