________________
४२६
सिद्धान्तकौमुद्याम् । भाषा सृजिदृशोः ॥ ६६ इडत्यर्तिव्ययतीनाम् ॥ ६७ वखेकाजाद्धसाम् ॥ ६८ विभाषा गमहनविदविशाम् ॥ ६९ सनिससनिवांसम् ॥ ७० ऋद्धनोः स्ये ॥ ७१ अञ्जेः सिचि ॥ ७२ स्तुसुधूभ्यः परस्मैपदेषु ॥ ७३ यमरमनमातां सक्च ॥ ७४ स्मिपूरञ्जवशां सनि ॥ ७५ किरश्च पञ्चभ्यः ॥ ७६ रुदादिभ्यः सार्वधातुके ॥ ७७ ईशः से ॥ ७८ ईडजनोवें च ॥ ७९ लिङः सलोपोऽनन्त्यस्य ॥ ८० अतो येयः ॥ ४ ॥ ८१ आतो ङितः ॥ ८२ आने मुक् ॥ ८३ ईदासः ॥ ८४ अष्टन आ विभक्तौ ॥ ८५ रायो हलि ॥ ८६ युष्मदस्मदोरनादेशे ॥ ८७ द्वितीयायां च ॥ ८८ प्रथमायाश्च द्विवचने भाषायाम् ॥ ८९ योऽचि ॥ ९० शेषे लोपः ॥ ९१ मपर्यन्तस्य ॥ ९२ युवावौ द्विवचने ॥ ९३ यूयवयौ जसि ॥ ९४ त्वाही सौ ॥ ९५ तुभ्यमह्यौ ङयि ॥ ९६ तवममौ ङसि ॥ ९७ त्वमावेकवचने ॥ ९८ प्रत्ययोत्तरपदयोश्च ॥ ९९ त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ १०० अचि र ऋतः ॥ ५॥ १०१ जराया जरसन्यतरस्याम् ॥ १०२ त्यदादीनामः ॥ १०३ किमः कः ॥ १०४ कु तिहोः ॥ १०५ क्वाति ॥ १०६ तदोः सः सावनन्त्ययोः ॥ १०७ अदस औ सुलोपश्च ॥ १०८ इदमो मः ॥ १०९ दश्च ॥ ११० यः सौ ॥ १११ इदोरपुंसि ॥ ११२ अनाप्यकः ॥ ११३ हलि लोपः ॥ ११४ मृजेर्वृद्धिः ॥ ११५ अचो णिति ॥ ११६ अत उपधायाः ॥ ११७ तद्धितेष्वचामादेः ॥ ११८ किति च ॥ “सिचिप्रभाविट्सन्यचस्ताखदातोजराया अष्टादश" ॥
तृतीयः पादः। . १ देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात् ॥ २ केकयमित्रयुप्रलयानां यादेरियः ॥ ३ न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् ॥ ४ द्वारादीनां च ॥ ५ न्यग्रोधस्य च केवलस्य ॥ ६ न कर्मव्यतिहारे ॥ ७ खागतादीनां च ॥ ८ श्वादेरिजि ॥ ९ पदान्तस्यान्यतरस्याम् ॥ १० उत्तरपदस्य ॥ ११ अवयवाहतोः ॥ १२ सुसर्वार्धाजनपदस्य ॥ १३ दिशोऽमद्राणाम् ॥ १४ प्राचां ग्रामनगराणाम् । १५ संख्यायाः संवत्सरसंख्यस्य च ॥ १६ वर्षस्याभविष्यति ॥ १७ परिमाणान्तस्यासंज्ञाशाणयोः ॥ १८ जे प्रोष्ठपदानाम् ॥ १९ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ २० अनुशतिकादीनां च ॥ १॥ २१ देवताद्वन्द्वे च ॥ २२ नेन्द्रस्य परस्य ॥ २३ दीर्घाच्च वरुणस्य ॥ २४ प्राचां नगरान्ते ॥ २५ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ॥ २६ अर्धात्परिमाणस्य पूर्वस्य तु वा ॥ २७ नातः परस्य ॥ २८ प्रवाहणस्य ढे ॥ २९ तत्प्रत्ययस्य च ॥ ३० नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ॥ ३१ यथातथायथापुरयोः पर्यायेण ॥ ३२ हनस्तोऽचिण्णलोः ॥ ३३ आतो युक्चिण्कृतोः ॥ ३४ नोदात्तोपदेशस्य मान्तस्यानाचमेः ॥ ३५ जनिवध्योश्च ॥ ३६ अतिहीलीरीक्नूयीक्ष्माय्यातां पुग्णौ ॥ ३७ शाच्छासाहाव्यावेपां युक् ॥ ३८ वो विधूनने जुक् ॥ ३९ लीलोर्नु