________________
अष्टाध्यायीसूत्रपाठः । अ० ७ पा० ४.
४२७
ग्लुकावन्यतरस्यां स्नेहविपातने । ४० भियो हेतुभये षुक् ॥ २ ॥ ४१ स्फायो वः ॥ ४२ शदेरगतौ तः ॥ ४३ रुहः पोऽन्यतरस्याम् ॥ ४४ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ॥ ४५ न यासयोः ॥ ४६ उदीचामातः स्थाने यकपूर्वायाः ॥ ४७ भस्त्रैषाजाज्ञाद्वाखा न पूर्वाणामपि ॥ ४८ अभाषितपुंस्काच्च ॥ ४९ आदाचार्याणाम् || ५० ठस्येकः ॥ ५१ इसुसुक्तान्तात्कः ॥ ५२ चजोः कु घिण्यतोः || ५३ न्यङ्कादीनां च ॥ ५४ हो हन्तेनेिषु || ५५ अभ्यासाच्च ॥ ५६ हेरचङि ॥ ५७ सन्लिटोर्जेः ॥ ५८ विभाषा चेः ॥ ५९ न वादेः || ६० अजिव्रज्योश्च ३ ॥ ६१ भुजन्युब्जौ पाण्युपतापयोः || ६२ प्रयाजानुयाजौ यज्ञाङ्गे ॥ ६३ वञ्चैर्गतौ ॥ ६४ ओक उचः के || ६५ ण्य आवश्यके || ६६ यजयाचरुचप्रवचर्चश्च ॥ ६७ वचोऽशब्दसंज्ञायाम् || ६८ प्रयोज्यनियोज्यौ शक्यार्थे ॥ ६९ भोज्यं भक्ष्ये || ७० घोर्लोपो लेटि वा ॥ ७९ ओतः श्यनि ॥ ७२ क्सस्याचि ॥ ७३ लुग्वा दुहदिह हिगुहामात्मनेपदे दन्त्ये ॥ ७४ शमामष्टानां दीर्घः श्यनि ॥ ७५ ष्ठिवुक्लमुचमां शिति ॥ ७६ क्रमः परस्मैपदेषु || ७७ इषुगमियमां छः ॥ ७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यच्छेधौशीयसीदाः ॥ ७९ ज्ञाजनोर्जा ॥ ८० प्वादीनां ह्रखः ॥ ४ ॥ ८१ मीनातेर्निगमे ॥ ८२ मिदेर्गुणः || ८३ जुसि च ॥ ८४ सार्वधातुकार्धधातुकयोः ॥ ८५ जाग्रोsविचिण्णङित्सु || ८६ पुगन्तलघूपधस्य च ॥ ८७ नाभ्यस्तस्याचि पिति सार्वधातुके | ८८ भूसुवोस्तिङि । ८९ उतो वृद्धिर्लुकिहलि ॥ ९० ऊर्णोतेर्विभाषा ॥ ९१ गुणोsपृक्ते ॥ ९२ तृणह इम् ॥ ९३ ब्रुव ईट् ॥ ९४ यङो वा ॥ ९५ तुरुस्तुशम्यमः सार्वधातुके ॥ ९६ अस्तिसिचोऽपृक्ते ॥ ९७ बहुलं छन्दसि ॥ ९८ रुदश्व पञ्चभ्यः ॥ ९९ अड्गार्ग्यगालवयोः || १०० अदः सर्वेषाम् ॥ ५ ॥ १०१ अतो दीर्घो यत्र ॥ १०२ सुपि च ॥ १०३ बहुवचने झल्येत् ॥ १०४ ओसि च ॥ १०५ आङि चापः ॥ १०६ संबुद्धौ च ॥ १०७ अम्बार्थनद्योईखः ॥ १०८ हखस्य गुणः ॥ १०९ जसि च ॥ ११० ऋतो ङिसर्वनामस्थानयोः ॥ १११ घेर्डिति ॥ ११२ आण्नद्याः ॥ ११३ याडापः ॥ ११४ सर्वनाम्नः स्यादुखश्च ॥ ११५ विभाषा द्वितीया तृतीयाभ्याम् ॥ ११६ डेराम्नद्याम्नीभ्यः ॥ ११७ इदुद्भ्याम् ॥ ११८ औत् ॥ ११९ अच्च घेः ॥ १२० आङो नास्त्रियाम् ॥ ६ ॥ " देविका देवतास्फायोभुजमीनातेरतो दीर्घोविंशतिः” ॥
चतुर्थः पादः ।
१ णौ चङयुपधाया हखः || २ नाग्लोपिशास्वृदिताम् || ३ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ ४ लोपः पिबतेरीच्चाभ्यासस्य ॥ ५ तिष्ठतेरित् ॥ ६ जिघ्रतेर्वा ॥ ७ उर्ऋत् ॥ ८ नित्यं छन्दसि ॥ ९ दयतेर्दिगि लिटि । १० ऋतश्च संयोगादेर्गुणः ॥ ११ ऋच्छत्यृताम् ॥ १२ शृदृप्रां ह्रखो वा ॥ १३ केऽणः ॥ १४ न कपि ॥ १५ आपो