________________
४२८
सिद्धान्तकौमुद्याम् । ऽन्यतरस्याम् ॥ १६ ऋदृशोऽङि गुणः ॥ १७ अस्यतेस्थुक् ॥ १८ श्वयतेरः ॥ १९ पतः पुम् ॥ २० वच उम् ॥ १ ॥ २१ शीङः सार्वधातुके गुणः ॥ २२ अयड्यि विति ॥ २३ उपसर्गाख ऊहतेः ॥ २४ एतेलिङि ॥ २५ अकृत्सार्वधातुकयोर्दीर्घः ॥ २६ च्वौ च ॥ २७ रीकृतः ॥ २८ रीङ शयग्लिक्षु ॥ २९ गुणोऽर्तिसंयोगाद्योः ॥ ३० यङि च ॥ ३१ ईघ्राध्मोः ॥ ३२ अस्य च्वौ ॥ ३३ क्यचि च ॥ ३४ अशनायोदन्यधनायाबुभुक्षापिपासागर्थेषु ॥ ३५ न छन्दस्यपुत्रस्य ॥ ३६ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ॥ ३७ अश्वाघस्यात् ॥ ३८ देवसुम्नयोर्यजुषि काठके ॥ ३९ कव्यध्वरपृतनस्यचि लोपः ॥ ४० द्यतिस्यतिमास्थामित्ति किति ॥ २ ॥ ४१ शाच्छोरन्यतरस्याम् ॥ ४२ दधातेर्हिः ॥ ४३ जहातेश्च क्त्वि ॥ ४४ विभाषा छन्दसि ॥ ४५ सुधित वसुधित नेमधित धिष्व धिषीय च ॥ ४६ दोदद्धोः ॥ ४७ अच उपसर्गात्तः ॥ ४८ अपो भि ॥ ४९ सः स्यार्धधातुके ॥ ५० तासस्त्योर्लोपः ॥ ५१ रि च ॥ ५२ ह एति ॥ ५३ यीवर्णयोर्दीधीवेव्योः ॥ ५४ सनि मीमाधुरभलभशकपतपदामच इस् ॥ ५५ आप्ज्ञप्युधामीत् ॥ ५६ दम्भ इच्च ॥ ५७ मुचोs. कर्मकस्य गुणो वा ॥ ५८ अत्र लोपोऽभ्यासस्य ॥ ५९ हूखः ॥ ६० हलादिः शेषः ॥ ३ ॥ ६१ शपूर्वाः खयः ॥ ६२ कुहोश्थुः ॥ ६३ न कवतेर्यङि ।। ६४ कृषेश्छन्दसि ॥ ६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलापनीफणसंसनिष्यदत्करिक्रत्क्रनिक्रदद्भरिभ्रद्दविध्वतो दविद्युतत्तरित्रतः सरीसृपतंवरीवृजन्मम॒ज्यागनीगन्तीति च ॥ ६६ उरत् ॥ ६७ द्युतिखाप्योः संप्रसारणम् ॥ ६८ व्यथो लिटि ॥ ६९ दीर्घ इणः किति ॥ ७० अत आदेः॥ ७१ तस्मान्नुड् द्विहलः ॥ ७२ अश्नोतेश्च ॥ ७३ भवतेरः ॥ ७४ ससूवेति निगमे ॥ ७५ निजां त्रयाणां गुणः श्लौ ॥ ७६ भृञामित् ॥ ७७ अर्तिपिपोश्च ॥ ७८ बहुलं छन्दसि ॥ ७९ सन्यतः ॥ ८० ओः पुयण्ज्यपरे ॥ ४ ॥ ८१ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ॥ ८२ गुणो यङ्लुकोः ॥ ८३ दीर्घोऽकितः ॥ ८४ नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥ ८५ नुगतोऽनुनासिकान्तस्य ॥ ८६ जपजभदहदशभञ्जपशां च ॥ ८७ चरफलोश्च ॥ ८८ उत्परस्यातः ॥ ८९ ति च ॥ ९० रीगृदुपधस्य च ॥ ९१ रुनिकौ च लुकि ॥ ९२ ऋतश्च ॥ ९३ सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ ९४ दीर्घो लघोः ॥ ९५ अस्मृदृत्वरप्रथम्रदस्तृस्पशाम् ॥ ९६ विभाषा वेष्टिचेष्ट्योः ॥ ९७ ई च गणः ॥ “णौशीङःशाच्छोः शपूर्वाःस्रवतिसप्तदश" ॥ इति सप्तमोऽध्यायः ॥
अष्टमोऽध्यायः।
प्रथमः पादः। १ सर्वस्य द्वे ॥ २ तस्य परमानेडितम् ॥ ३ अनुदात्तं च ॥ ४ नित्यवीप्सयोः॥ ५ परेवर्जने ॥ ६ प्रसमुपोदः पादपूरणे ॥ ७ उपर्यध्यधसः सामीप्ये ॥ ८ वाक्यादेराम