________________
सिद्धान्तकौमुद्याम् ।
१०५ गृष्ट्यादिभ्यश्च |४| १ | १३६ ॥ गृष्टि हृष्टि बलि हलि विश्रि कुद्रि अजबस्ति मित्रयु || इति गृष्ट्यादिः ॥ १९ ॥
४४४
१०६ रेवत्यादिभ्यष्ठक् । ४।१।१४६ ॥ रेवती अधपाली मणिपाली द्वारपाली वृकवञ्चिन् वृकबन्धु वृकग्राह कर्णग्राह दण्डग्राह कुक्कुटाक्ष ( ककुदाक्ष ) चामरग्राह ॥ इति रेवत्यादिः ॥ २० ॥
i
१०७ कुर्वादिभ्यो ण्यः | ४|१| १५१ ॥ कुरु गर्गर मङ्गुष अजमार रथकार वावदूक सम्राजः क्षत्रिये । कवि मति ( विमति ) कापिञ्जलादि वाक् वामरथ पितृमत् इन्द्रजाली एजि वातकि दामोष्णीषि गणकारि कैशोरि कुट शालाका ( शलाका ) मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी । वेनाच्छन्दसि । शूर्पणाय श्यावनाय श्यावरथ शावपुत्र सत्यंकार वडभीकार पथिकार मूढ शकन्धु शङ्कु शाक शालिन् शालीन कर्तृ हर्तृ इन पिण्डी तक्षन् वामरथस्य कण्वादिवत्स्वरवर्जम् ॥ इति कुर्वादिः ॥ २१ ॥
१०७ तिकादिभ्यः फिञ् | ४|१|१५४ || तिक कितव संज्ञाबालशिख ( संज्ञा बाला शिखा ) उरस् शाट्य सैन्धव यमुन्द रूप्य ग्राम्य नील अमित्र गोकक्ष कुरु देवरथ तैतिल और स कौरव्य भौरिकि भौलिकि चौपयत चैटयत शीकयत क्षैतयत वाजवत चन्द्रमस् शुभ गङ्गा वरेण्य सुपामन् आरब्ध बाक खल्पक वृष लोमक उदन्य यज्ञ ॥ इति तिकादिः ॥ २२ ॥
१०७ वाकिनादीनां कुक्च | ४|१|१५८ ॥ वाकिन गौधेर कार्कश काक लङ्का । चर्मिवर्मिणोर्नलोपश्च ॥ इति वाकिनादिः ॥ २३ ॥
१०८ कम्बोजालुक् |४|१| १७५ ॥ कम्बोज चोल केरल शक यवन ॥ इति कम्बोजादिः ॥ २४ ॥
१०८ न प्राच्यभंर्गादियौधेयादिभ्यः । ४।१।१७८ ॥ १ भर्ग करूश केकय कश्मीर साल्व सुस्थाल उरस् कौरव्य ॥ इति भर्गादिः ॥ २५ ॥
२ यौधेय शौक्रेय शौभ्रेय ज्यावाणेय धौर्तेय धार्तेय त्रिगर्त भरत उशीनर || इति यौधेयादिः ॥ २६ ॥
१११ भिक्षादिभ्योऽणू |४| २|३८ || भिक्षा गर्भिणी क्षेत्र करीष अङ्गार चर्मिन् धर्मिन् सहस्र युवति पदाति पद्धति अथर्वन् दक्षिणा भरत विषय श्रोत्र ॥ इति भिक्षादिः ॥ २७ ॥
११२ खण्डिकादिभ्यश्च |४| २|४५ || खण्डका वडवा । क्षुद्रकमालवात् सेनासंज्ञायाम् । भिक्षुक शुक उलूक धन् अहन् युगवरत्रा हलबन्धा ॥ इति खण्डिकादिः ॥ २८ ॥
११२ पाशादिभ्यो यः । ४ |२| ४९ ॥ पाश तृण धूम वातं अङ्गार पाटल पोटगल पिटक पिटाक हल नट वन ॥ इति पाशादिः ॥ २९ ॥