________________
१९४
सिद्धान्तकौमुद्याम् बृह बृहि वृद्धौ । दर्हति । ददर्ह । ददृहतुः । इंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् ॥ ८५ ॥ बृहिर् इत्येके । अबृहत् । अबहीत् ॥ ८६ ॥ तुहिर दुहिर उहिर अर्दने । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अनिद्वारिकाखस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । मा भवानुहत् । औहीत् ॥ ८९ ॥ अर्ह पूजायाम् । आनर्ह ॥९०॥ अथ कृपूपर्यन्ता अनुदात्तेतः॥ द्युत दीप्तौ । द्योतते ॥ द्युतिखाप्योः संप्रसारणम् ७४६७ ॥ अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । घोतिता ॥ घुइँयो लुङि ।११३९१ ॥ धुतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट ॥१॥ श्विता वर्णे । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट ॥२॥ जिमिदा स्नेहने । मेदते ॥ मिदेर्गुणः ७३८२ ॥ मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नानेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट ॥ ३ ॥ जिष्विदा स्नेहनमोचनयोः । मोहनयोरित्येके । खेदते । सिष्विदे । अखिदत् । अखेदिष्ट ॥ ४ ॥ शिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट ॥५॥ रुच दीप्तावभिप्रीतौ च । रोचते सूर्यः । हरये रोचते भक्तिः । अरुचत् । अरोचिष्ट ॥ ६ ॥ घुट परिवर्तने । घोटते । जुघुटे । अघुटत् । अघोटिष्ट ॥ ७ ॥ रुट लुट लुठ प्रतिघाते । अरुटत् । अरोटिष्ट ॥ १० ॥ शुभ दीप्तौ ॥ ११ ॥ क्षुभ संचलने ॥ १२॥ णभ तुभ हिंसायाम् । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी ऋयादी च ॥ १४ ॥ स्रंसु ध्वंसु भ्रंसु अवलंसने । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अत्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि । केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये ॥ १७॥ भृशुभ्रंशु अधःपतन इति दिवादौ ॥ १९ ॥ सम्भु विश्वासे । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ॥ २० ॥ वृतु वर्तने । वर्तते । ववृते ॥ वृद्भयः स्यसनोः ।।३।९२ ॥ वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥ न वृद्भ्यश्चतुर्व्यः ।२।५९ ॥ एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वय॑ति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अव
य॑त् । अवर्तिष्यत ॥ २१ ॥ वृधु वृद्धौ । शृधु शब्दकुत्सायाम् । इमौ वृतिवत् ॥ २३ ॥ स्यन्दू प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्वे । स्यन्दिता । स्यन्ता । वृभ्यः स्यसनोरिति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यान्न वृद्य इति निषेधः । स्यन्त्स्यति । स्यन्दिप्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । धुभ्यो लुङीति परस्मैपदपक्षे अझ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्त्साताम् । अस्यन्त्सत । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत ॥ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ।।३।७२ ॥ एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो
H