________________
तिङन्ते भ्वादयः ।
१९३
1
वर्ष मष रुष रिष हिंसार्थाः । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठ्यादिः । चकाष । चखाष । शिशेष । शिषेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥ तीषसहलुभरुषरिषः |७|२|४८ ॥ इच्छत्यादेः परस्य तादेरार्धधातुकस्येा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति ॥ ४३ ॥ भष भर्त्सने । इह भर्सनं श्वरवः । भषति । बभाष ॥ ४४ ॥ उष दाहे । ओषति ॥ उषविदजागृभ्योऽन्यतरस्याम् |३|१|३८ || एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ ॥ ४५ ॥ जिषु विषु मिषु सेचने । जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् ॥ ४८ ॥ पुष पुष्टौ । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिद्वेषु पुष्येति श्यना निर्देशादयं सेट् । अतो न क्सः । अङ्गविधौ दैवादिकस्य ग्रहणान्नाइ ॥ ४९ ॥ श्रिषु श्लिषु प्रुषु षु दा । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनि - ट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाह्नन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष || ५३ ॥ पृषु वृषु मृषु सेचने । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् ॥ ५६ ॥ घृषु संघर्षे ॥ ५७ ॥ हृषु ॥ ५८ ॥ तुस इस ह्रस रस शब्दे । तुतोस । जहास । ह्वा ।
1
1
1
1
॥ ६२ ॥ लस श्लेषणक्रीडनयोः ॥ ६३ ॥ घस्ल अदने । अयं न सार्वत्रिकः । लिट्यन्यतरस्यामित्यदेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । ऌदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धधातुके । क्मरचि तु विशिष्योपादनम् । घसति । घस्ता ॥ सः स्यार्धधातुके | ७|४|४९ ॥ सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङ्गाद्यभावादाशिष्यस्याप्रयोगः ॥ पुषादिद्युतादितः परस्मैपदेषु । ३ । ११५५ ॥ श्यविकरणपुषादेर्युतादेर्लदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अघसत् ॥ ६४ ॥ जर्ज चर्च झर्झ परिभाषणहिंसातर्जनेषु ।। ६७ ॥ पिसृ पेसृ गतौ । पिपिसतुः । पिपेसतुः ॥ ६९ ॥ हसे हसने । एदित्वान्न वृद्धिः । अहसीत् ॥ ७० ॥ णिश समाधौ । तालव्योष्मान्तः । प्रणेशति ॥ ७१ ॥ मिश मश शब्दे रोषकृते च । तालव्योष्मान्तौ ॥ ७३ ॥ शव गतौ ॥ दन्त्यौष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् ॥ ७४ ॥ शश लतगतौ । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेषिथ ॥ ७५ ॥ शसु हिंसायाम् । दन्त्योष्मान्तः । न शसददेत्येत्वं न शशसतुः । शशसुः । शशसिथ ॥ ७७ ॥ शंसु स्तुतौ । अयं दुर्गतावपीति दुर्ग: । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् ॥ ७७ ॥ चह परिकल्कने । कल्कनं शाठ्यम् । अचहीत् ॥ ७८ ॥ मह पूजायाम् । अमहीत् ॥ ७९ ॥ रह त्यागे ॥ ८० ॥ रहि गतौ । रंहति । रंह्यात् ॥ ८१ ॥ दृह दृहि
२५