________________
तिङन्ते भ्वादयः।
१९५ वा स्यात् । अनुष्यदन्ते अनुस्यदन्ते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदके अनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् ॥ २४ ॥ कृपू सामर्थ्य ॥ कृपो रो लः।८।२।१८॥ कृप उः इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेर्ऋकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकुपे । चकपिणे । चकुप्से इत्यादि स्यन्दिवत् ॥ लुटि च क्लुपः॥१॥३॥९३ ॥ लुटि स्यसनोश्च कृपेः परस्मैपदं वा स्यात् ॥ तासि च क्लुपः ।२।६०॥ कुपेः परस्य तासेः सरकारादेरार्धधातुकस्य चेन स्यात्तङानयोरभावे । कलप्तासि । कलप्तास्थ । कल्पितासे । कलप्तासे । कल्प्स्यति । कल्पिप्यते । कल्प्स्यते । कल्पिषीष्ट । कुप्सीष्ट । अकुपत् । अकल्पिष्ट । अकुप्त । अकलप्स्यत् । अकल्पिष्यत । अकलप्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिवृतादिश्चेत्यर्थः ॥ २ ॥ * ॥ अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । घट चेष्टायाम् । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां हख इति चिण्णमुलोर्दी?ऽन्यतरस्यामिति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्धाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ खार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चरादयो मितो नेत्यर्थः ॥ १ ॥ व्यथ भयसंचलनयोः । व्यथते ॥ व्यथो लिटि ४।६८॥ व्यथोऽभासस्य संप्रसारणं स्याल्लिटि । हलादिःशेषापवादः । थस्य हलादिःशेषेण निवृत्तिः। विव्यथे ॥ २ ॥ प्रथ प्रख्याने । पप्रथे ॥ ३ ॥ प्रस विस्तारे । पप्रसे ॥ ४ ॥ म्रद मर्दने ॥ ५॥ स्खद स्खदने। स्खदनं विद्रावणम् ॥ ६ ॥ क्षजि गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोरिति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि । क्षजंक्षञ्जम् । क्षाजंक्षाञ्जम् ॥ ७ ॥ दक्ष गतिहिंसनयोः । योऽयं वृद्धिशैघ्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः ॥ ८॥ क्रप कृपायां गतौ ॥ ९॥ कदि ऋदि क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति खामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रैयः । कदिकदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्त्वार्थ आत्मनेपदार्थश्च ॥ १२ ॥ जित्वरा संभ्रमे ॥ १३ ॥ घटादयः षितः । षित्त्वादङ् कृत्सु वक्ष्यते ॥ * ॥ अथ फणान्ताः परस्मैपदिनः ॥ ज्वर रोगे । ज्वरति । जज्वार ॥ १॥ गड सेचने । गडति । जगाड ॥ २ ॥ हेड वेष्टने । हेड अनादर इत्यात्मनेपदिषु गतः स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि । अहीडि । अनादरे तु हेडयति ॥ ३ ॥ वट भट परिभाषणे । वट वेष्टने भट भृताविति पठितयोः परि