________________
२५४
सिद्धान्तकौमुद्याम् सुख दुःख तक्रियायाम् ॥ सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः ॥ २० ॥ सपर पूजायाम् ॥ २१ ॥ अरर आराकर्मणि ॥ २२ ॥ भिषज् चिकित्सायाम् ॥ २३ ॥ भिष्णज् उपसेवायाम् ॥ २४ ॥ इषुध शरधारणे ॥ २५ ॥ चरण वरण गतौ ॥ २७ ॥ चुरण चौर्ये ॥ २८ ॥ तुरण त्वरायाम् ॥ २९ ॥ भुरण धारणपोषणयोः ॥ ३० ॥ गद्गद वाक्स्खलने ॥ ३१ ॥ एला केला खेला विलासे ॥ इलेत्यन्ये ॥ लेखा स्खलने च । अदन्तोऽयमित्यन्ये । लेख्यति ॥ ३६ ॥ लिट अल्पकुत्सनयोः । लिट्यति ॥ ३७॥ लाट जीवने ॥ ३८ ॥हणी रोषणे लज्जायां च ॥३९॥ मही पूजायाम् ॥ महीयते । पूजां लभत इत्यर्थः ॥ ४० ॥ रेखा श्लाघासादनयोः ॥४१॥ द्रवस् परितापपरिचरणयोः ॥ ४२ ॥ तिरस् अन्तौ ॥ ४३ ॥ अगद नीरोगत्वे ॥४४ ॥ उरस् बलार्थः । उरस्यति । बलवान् भवतीत्यर्थः ॥ ४५ ॥ तरण गतौ ॥ ४६ ॥ पयस् प्रसृतौ ॥ ४७ ॥ संभूयस् प्रभूतभावे ॥ ४८ ॥ अंबर संबर संवरणे ॥ ५० ॥ आकृतिगणोऽयम् ॥ ॥ इति कण्ड्वादयः॥ - कण्डूयतेः सन् ॥ सन्यङोरिति प्रथमस्यैकाचो द्वित्वे प्राप्ते ॥ कण्डादेस्तृतीयस्येति. वाच्यम् * ॥ कण्डूयियिषति । क्यजन्तात्सन् ॥ यथेष्टं नामधातुषु * ॥ आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । अजादेस्त्वाद्येतरस्य । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । अशिश्वीयिषति । अश्वीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः । इन्द्रीयतेः सन् । द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्रीयिषति । इन्द्रीयियिषति । चिचन्द्रीयिषति । चन्दिद्रीयिषति । चन्द्रीयियिषति । प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति पिप्रापयिषति । प्रापिपयिषति । प्रापयियिषति । उरुं विवारयिषति । वारिरयिषति । वारयियिषति । बाढं सिसाधयिषतीत्यादिरूपत्रयम् । षत्वं तु नास्ति । आदेशो यः सकार इत्युक्तेः यङ् सन् ण्यन्तात्सन् । बोभूयिषयिषति । यङ् णिच् सन्नन्ताणिच् । बोभूययिषयतीत्यादि ॥ ॥ इति प्रत्ययमाला ॥
अनुदात्तङित आत्मनेपदम् । आस्ते । शेते ॥ भावकर्मणोः ।।३।१३ ॥ बभूवे । अनुबभूवे ॥ कर्तरि कर्मव्यतिहारे ।१।३।१४ ॥ क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं अन्यः करोतीत्यर्थः । श्नसोरल्लोपः । व्यतिस्ते । व्यतिपाते । व्यतिषते । तासस्त्योरिति सलोपः । व्यतिसे । धि च । व्यतिध्वे । ह एति । व्यतिहे । व्यत्यसै । व्यत्यास्त । व्यतिषीत । व्यतिराते ३ । व्यतिभाते ३ । व्यतिबभे ॥ न गतिहिंसार्थेभ्यः ।।३।१५॥ व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥ प्रतिषेधे हसादीनामुपसंख्यानम् * ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति । हरतेरप्रतिषेधः * ॥ संप्रहरन्ते राजानः इतरेतरान्योन्योपपदाच ॥१॥३॥१६॥ परस्परोपपदाचेति वक्तव्यम् * ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥