________________
११३
तद्धितेषु अध्येत्राद्यर्थकाः । न्यादिभ्यो वुञ् ।४।२।५३ ॥ राजन्यकः ॥ भौरिक्यायैषुकार्यादिभ्यो विधल्भक्तलौ ।४।२।५४ ॥ भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥ सोऽस्यादिरिति छन्दसः प्रगाथेषु ।४।२।५५॥ अण् । पतिरादिरस्येति पातः प्रगाथः ॥ खार्थ उपसंख्यानम् * ॥ त्रिष्टुबेव त्रैष्टुभम् ॥ संग्रामे प्रयोजनयोद्धृभ्यः ।४।२।५६ ॥ सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽस्य संग्रामस्य भारतः ॥ तदस्यां प्रहरणमिति क्रीडायां णः ।४।२।५७ ॥ दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा ॥ घञः सास्यां क्रियेति ञः।४।२।५८ ॥ घजन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । घञ इति कृद्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥ श्येनतिलस्य पाते जे ६३७१॥ श्येन तिल एतयोर्मुमागमः स्यात् अप्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता खधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥ तदधीते तद्वेद ।४।२।५९ ॥ व्याकरणमधीते वेद वा वैयाकरणः ॥ ऋतूक्याँदिसूत्रान्ताहक ।४।२।६० ॥ ऋतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । आमिष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा औक्थिकः ॥ मुख्यात्तूिक्थशब्दाढ़गणौ नेष्येते * ॥ न्यायम्, नैयायिकः । वृत्तिम्, वार्तिकः । लोकायतम्, लौकायतिक इत्यादि ॥ सूत्रान्तात्त्वकल्पादेरेवेप्यते * ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ॥ विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् * ॥ वायसविद्यिकः । गौलक्षणिकः । आश्वलक्षणिकः । पाराशरकल्पिकः ॥ अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् * ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः ॥ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च * ॥ यवक्रीतमधिकृत्य कृतमाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । अधिकृत्य कृते ग्रन्थे इत्यर्थे वृद्धाच्छः । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ॥ सर्वादेः सादेश्च लुग्वक्तव्यः । * ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः ।
१ भौरिकि, भौलिकि, चौपयत, चैटयत, काणेय, वाणिजक, वाणिकाज्य, सैकयत, चैकयत । इति भौरिक्यादिः॥
२ ऐषुकारि, सारसायन, चान्द्रायण, द्याक्षायण, व्याक्षायण, औडायन, जौलायन, खाडायन, दासमित्रि, दासमित्रायण, शौद्रायण, दाक्षायण, शायण्डायन, ताायण, शौभ्रायण, सौवीर, सौवीरायणि, शयण्ड, शौण्ड, शयाण्ड, वैश्वमानव, वैश्वधेनव, नड, तुण्डदेव, विश्वदेव, शापिण्डि । इत्यैषुकार्यादिः॥ . . ३ उक्थ, लोकायत, न्यास, न्याय, पुनरुक्त, निरुक्त, निमित्त, द्विपद, ज्योतिष, अनुपद, अनुकल्प, यज्ञ, धर्म, चर्चा, क्रमेतर, संहिता, पदक्रम, संघट्ट, वृत्ति, परिषद्, संग्रह, गुण, गण, आयुर्वेद । इत्युक्थादिः ॥