________________
अजन्ताः स्त्रीलिङ्गाः ॥ परमलुवौ । सुपि किम् । लुलुवतुः । खभूः । न भूसुधियोः ॥ खभुवौ । स्वभुवः॥ वर्षाभ्वश्च । ६।४।८४ ॥ अस्योवर्णस्य यण् स्यादचि सुपि। वर्षान्वौ। वर्षाभ्वः । दृम्भतीति दृम्भूः । अन्दूदृम्भूजम्बूकफेलूकर्कन्बूदिधिषूरित्युणादिसूत्रेण व्युत्पादितः। दृम्भ्वौ । दृम्भवः । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेषं हूहूवत् । दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्किप् । इन्भूः ॥ इन्करपुनःपूर्वस्य भुवो यण् वक्तव्यः * ॥ हन्भ्वौ । हन्भ्व इत्यादि खलपूवत् । करभ्वौ । करभ्वः । दीर्घपाठे तु कर एव कारः । खार्थिकः प्रज्ञाद्यण् । कारभ्वौ । कारभ्वः । पुनर्भूयॊगिकः पुंसि । पुनर्वावित्यादि । इन्भूकाराभूशब्दौ स्वयंभूवत् ॥ इत्यूदन्ताः ॥ ॥ धाता । हे धातः । धातारौ । धातारः ॥ ऋवर्णान्नस्य णत्वं वाच्यम् * ॥ धातृणामित्यादि । एवं नप्त्रादयः । उद्गातारौ । पिता । व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घः । पितरौ । पितरः । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः ॥ ना । नरौ । नरः । हे नः ॥ नृ च ।६४।६॥ नृ इत्येतस्य नामि वा दीर्घः स्यात् नृणाम् । नृणाम् ॥ इति ऋदन्ताः ॥ कृतृ अनयोरनुकरणे प्रकृतिवदनुकरणमिति वैकल्पिकातिदेशादित्वे रपरत्वम् । कीः । किरौ । किरः । तीः । तिरौ । तिर इत्यादि. गीर्वत् । इत्वाभावपक्षे तु ऋदुशन इति ऋतो ङीति च तपरकरणादनङ्गुणौ न । कृः । क्रौ । क्रः । कृम् । क्रौ। कृन् । का । के इत्यादि ॥ इति ऋदन्ताः ॥ ॥ गम्ल शकू अनयोरनुकरणेऽनङ् । गमा। शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गम्लुन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उदित्युत्वे संयोगान्तस्य लोपः । गमुल । शकुल । इत्यादि ॥ इति लदन्ताः॥॥ सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः ॥ इत्येदन्ताः ॥॥ गोतो णित् ।।१।९० ॥ गोशब्दात्परं सर्वनामस्थानं णिद्वत् स्यात् । गौः । गावौ। गावः ॥
औतोऽम्शसोः ।६।१।९३ ॥ आ ओत इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोः । इत्यादि ॥ ओतो णिदिति वाच्यम् * ॥ विहितविशेषणं च * तेन सुद्यौः । सुद्यावौ। सुद्यावः । ओकारान्ताद्विहितं सर्वनामस्थानमिति व्याख्यानान्नेह । हे भानो । हे भानवः । उः शंभुः स्मृतो येन सः । स्मृतौः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृताः । इत्यादि ॥ इत्योदन्ताः ॥॥रायो हलि ७।२।८५॥ रैशब्दस्याकारोन्तादेशः स्याद्धलि विभक्तौ । अचि आयादेशः ॥ राः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि ॥ इत्यैदन्ताः॥ ॥ ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लावः । इत्यादि। औतोऽम्शसोरितीह न प्रवर्तते । ऐऔजिति सूत्रेण ओदौतोः सावर्णाभावज्ञापनात् ॥ ॥ इत्यजन्ताः पुंलिङ्गः॥
रमा ॥ औङ आपः।७११८ ॥ आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥ संबुद्धौ च ३३१०६॥ आप एकारः स्यात्संबुद्धौ । एङ्