________________
२९३
कृदन्ते उणादिषु प्रथमः पादः । पोत्रम् । मुखमित्यर्थः ॥ अर्तिलूधूसूखनसहचर इत्रः ।।२।१८४ ॥ अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् ॥ चरित्रम् ॥ पुव: संज्ञायाम् ।३।२।१८५ ॥ पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् । कर्तरि चर्षिदेवतयोः
३।२।१८६॥ पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् । देवतायां तु । अग्निः पवित्रं स मा पुनातु ॥
॥ इति पूर्वकृदन्तं समाप्तम् ॥
अथोणादयः। कृवापाजिमिस्खदिसाध्यशूभ्य उण् ॥ करोतीति कारुः शिल्पी कारकश्च । आतो युक् । वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । सानोति परकायें साधुः । अश्नुते आशु शीघ्रम् । आशु/हिः पाटलः स्यात् ॥ छन्दसीणः॥ मा न आयौ ॥ दृसनिजनिचरि- . चटिभ्यो जुण ॥ दीर्यत इति दारु । नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह जनिवध्योश्चेति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् ।। मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ॥ किारयोः श्रीणः॥ किं शृणातीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ॥ त्रो रश्च लः॥ तरन्त्यनेन वर्णा इति तालु ॥ कृके वचः कश्च ॥ कृकेन गलेन वक्तीति कृकवाकुः । कृकवाकुर्मयूरे च सरटे चरणायुधे इति विश्वः ॥ भृमृशीतृचरित्सरितनिधनिमिमजिभ्य उः॥ भरति बिभर्ति वा भरुः खामी हरश्च । नियन्तेऽस्मिन् भूतानीति मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता अमुमिति चरुः । सरुः खड्गादिमुष्टिः । तनुः खल्पम् । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुना च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किन्नरः । मद्गुः पानीयकाकिकेति रभसः। न्यवादित्वात्कुत्वम् । सस्य जश्त्वेन सस्य दः ॥ अणश्च ।। लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटति वदतीति वटुः ॥ धान्ये नित् ॥ धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहि भेदस्त्वणुः पुमान् । निद्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ॥ शृस्वृलिहितप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च ॥ शृणातीति शरुः । शरुरायुधकोपयोः । खर्वज्रम् । स्नेहाधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्यसवः प्राणाः । वसुईदेऽनौ योऽशौ वसु तोये धने मणौ । हनुर्वक्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः ॥ चात् बिदि अवयवे । बिन्दुः ॥ स्यन्देः संप्रसारणं धश्च ॥ देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ॥ उन्देरिचादेः ॥ उनत्ति इन्दुः ॥ ईषेः किच्च ॥ ईषेरुः स्यात्स च कित्